पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् सुबाहुना महीणा, सद्विश्रामणयाऽनणु । उपार्जितं बाहुबलं, वज्रनाभोऽस्तवीच तौ ।। ६९।। तदीर्पया पीठ-महा-पीठाभ्यां स्त्रीत्वमर्जितम् । चतुर्दशपूर्वलक्षा-येते व्रतमपालयम् ॥ ७० ॥ आयुगक्षये त्रयस्त्रिंशव-सागरप्रमिवायुपः। सर्वे 'सर्वार्थसिद्धा ते, समुत्पेदुर्दिचौकसः ॥ ७१ ॥ 'अम्बूद्वीपेच 'भरते, क्षेत्रे कुलकरोऽभवत् । सप्तमी नाभिनामाऽस्स, मरुदेवा प्रियाऽभवत् ।। ७२ ॥ तदा च चतुरशीति-पूर्वलक्षस्तृतीयके । अरके स नवाशीति-पक्षरूने गते सति ।। ७३ ॥ प्रयस्त्रिंशत्सागरायु:-क्षये 'सर्वार्थसिद्धितः । आपाढे कृष्णचतुर्थ्या-मुचराषाढयाऽऽश्रिते ।। ७४ ।। चन्द्रे च्युत्या स जीवोऽथ, बज्रनाभस्य चत्रिणः । श्रीनाभिषयाः श्रीमा-देव्याः कुक्षाक्यातरम् ॥७॥-त्रिभिर्विशेषयाम् वृपमे-भ-हरि-श्री-सक-चन्द्रार्क-न्यूज-कुम्भकाः । सरो-ऽर्णव-विमानानि, रत्नौध-ज्वलनाविति ।। ७६ ॥ चतुर्दश महास्वप्ना, देव्या गर्भगते विभौ । निशि तस्सामहश्यन्त, सुसया वासवेश्मनि ।। ७७ ॥-युग्मम् गवेषु नवमासेषु, सा मदिनेष्यथ । चैत्रस्य बहुलाष्टम्या-मुत्तरापाढया युते ॥ ७८ ॥ चन्द्रे धनुर्गते देवी, निशीथे युग्मधर्मिणम् । तनयं सुषुवे स्वर्ण-वर्ण धूपभलाञ्छनम् ॥ ७९ ।।-युग्मम् "पट्पश्चाशद् दिकुमार्यः, खखकत्यानि चक्रिरे । प्रभोरिन्द्रार्थचम्पष्टि-'मेरी' सात्रोत्सवं व्यधुः ॥ ८० ॥ खमे मात्रैक्षि प्रागूरु-गंश्वाको वृपभोऽस्य यत् । १ गहत् । श्य-भरतक्षे। ३ कृष्णपक्षीय। एतदभिघानामवलोक्यन्तो १५०-२५श्तमानि पृणानि । ५१७०-१७३ सपु गेषु एतधिकारः। j