पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ चतुर्विशति जिनेन्द्रसहितचरिवानि [१ श्रीऋपम- लन्धी स्वः स्वर्धनैर्धन्या-स्ते जिनायतनं न्यधुः ।। ५६ ।। पडपि प्राप्तदीक्षास्ते, प्रपाल्य विमलं व्रतम् । मृत्वोत्पन्नाः फ्रमात् कल्पे, सर्वेऽयऽच्युत नामनि ।। ५७ ।। अथ 'जम्बूद्वीपे पूर्व-'विदेहे 'पुष्कलावती विजये । पुर्यां च 'पुण्डरीकि-ज्यां' राज्ञो वनसेनस्य ।। ५८ ।' धारिण्यां प्रेयस्यां, पञ्चैते जज्ञिरे क्रमात् पुत्राः । च्युस्वा स चैद्यजीव-चतुर्दशस्वमसूचितश्चक्री ॥ ५९॥' प्रथमः समजान तनयो, विदितोज्य बननाभ इति नाम्ना । ते चत्वारश्युत्वा, नृपसचिवश्रेष्ठिसार्थवाहसुताः॥६॥ जातौ बाहु-सुबाह, क्रमतः पीठो महापीठा। } केशवनीवश्युत्वा, सुयशा इति तत्र राजपुत्रोऽभूत् ॥ ६१ ॥ मुयशा वजनाभं तु, शिश्रिये शैशवादपि । ते पञ्च से च तारुण्यं, प्रापुः प्रीतिपरा मिथः ।। ६२ ॥ तीर्थ प्रवर्जयेत्युक्ते, देबैलॊकान्तिकैस्ततः । वज्रसेनोऽपि राज्ये स्वे, बज्रनाभं न्यबीविशत् ।। ६३ ।। स सांवत्सरिक दान, दया दीक्षा प्रपन्नवान् । उत्पेदे केवलज्ञानं, क्रमादस तपस्यतः ।। ६४ ।। उत्पन्ने बज्रनाभोऽपि, चके पटूखण्डचश्यभून् । सुयशाः सारथिस्तेन, कृतोऽन्ये विपयेश्वराः ।। ६५ ।। चक्रवती पितुर्धर्म- चक्रियो वनसेनतः। दीक्षा जग्राह सोदय-स्तथा सारथिनाऽन्वितः ।। ६६ ।। "विशल्या स्थानकैर्वज-मामेन मुनिनाद्भुतम् । अर्जित तीर्थकम्माम-कर्म दुष्कर्नमर्मभित् ।। ६७ ।। याहुना साधुयोग्यान-पानाद्यानयनादिना । चयापत्त्येन चोपार्जि, चक्रिभोगोज्वलं फलम् ।। ६८ ॥ १भार्या। २-३-गीतिः। ४ आर्या ()। ६ अतःपरे ११३तमपर्यन्सानां पयानां छन्दोऽनुष्टुप् । ७ पजसेनः । ८ पवमानार्थ प्रेमपन्त १९८-१२०समानि पृष्ठानि । ५ बजनामा