पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५१ जिनेवरिट ] क-परिशिष्टम् तत्र पुष्कलपालस्य, दासीकस्याखिलद्विपः । आगच्छत् स्वपुरं मागें, सोऽन्तः शरवणं स्थितः ॥१३॥ तत्र ती दम्पती श्रुत्वा, तदात्योत्पन्चकेवलाद ! धर्म मुनिद्वयाजैन, विरक्तौ खपुरं गतौ ॥ ४४ ॥ पातन्यसात्मजं, राज्ये प्रव्रजिण्याव इत्यम् । सुप्तौ पुत्रस्तु तच्चिन्ता-ऽनभिज्ञो राज्यलोमतः॥४५॥ विपधूपं तयोर्वास-भुवनान्तरकारयस् । मृत्योचर'कुरु वेती, उत्पन्नौ युग्मरूपिणौ ॥ ४६॥पुरमम् ततोऽप्यायुगक्षये जातो, 'साँधौ स्नेहलौ सुरौ । 'नम्यूद्वीपे 'विदेहेऽथ, पुरे 'क्षितिप्रतिष्ठि' ।। ४७ ॥ इपुत्वाऽभूदू वनजङ्घारमा, वैद्यस्य सुविधेः सुतः। जीवानन्द इति ख्याता, श्रीमत्यात्मा ततश्च्युतः ॥ ४८ ॥ तय श्रेष्ठिपुत्रोऽभूत्केशचाख्यः स चाप्तवान् । जीयानन्दस्य मित्रत्वं, तमोरप्यपरेऽभयन् ।। ४९ ॥ चत्वारः सुहृदस्तेमी, सुबुद्धिर्मविनन्दनः । मनुरीशानचन्द्रस्य, महीन्द्रस्य महीधरः ॥ ५० ॥ सार्थवाहदेधिपुत्री, पूर्णभद्र-गुणाकरी । पञ्चान्ये सुहदो जम्मु-जीवानन्दगृहेऽन्यदा ॥ ११ ॥ तदा गुणाकरस्तत्र, व्रती मिक्षार्थमागतः। दृष्ट्वा फुटालं तं च, पश्चानामप्यभूत कृपा ।। ५२ ।। एतैरुत्साहितो जीवा-नन्दो मुनिचिकित्सने । स्वगृहे लक्ष्पाकं 'च, तैलं सज्जीचकार सः ।। ५३ ॥ तैर्मूल्यादर्षितो जीर्ण-श्रेष्ठी साधु चिकित्सितम् । सुधा दचे स गशीर्ष-चन्दनं रतकम्पलम् ॥ ५ ॥ पडेते काननं गत्वा, चिकित्सामसूजन मुनेः । प्रणेमुर्मुनिमुल्लास, दधुधिं च तद्विरा ॥ ५५ ।। चिकित्साशेपगोशीर्ष-कम्बलादिकविक्रयात् । १स-मा, तैलं राजीचकार । --