पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० चतुर्विशति जिनेन्द्रसद्धिचरितानि [१ श्रीउपभ- ततस्त्वद्रागिणी मृत्या, भपति स्वप्रियव सा । तद्भिरेति कृते सरऽपि, मृत्वोत्पन्ना स्वयम्प्रभा ॥३०॥ रेमे समेतया भूयः, कालं भूयासमेतया । ललिताङ्गत्ततोऽमस्त, चिहश्ययनमात्मनः ॥ ३१ ॥ ईशानेन्द्रेण सार्द्ध स, श्रयाधिकया सुधीः । 'नन्दीधरा दितीर्थपु, यात्रां "संरचयंट्युतः ।। ३ ।। 'जम्बूद्वीपे' प्राग'विदेहे', 'सीता'नद्युत्तरे तटे। विजये 'पुष्कलावत्यां', पुरे 'लोहार्गला'हये ।। ३३ ।। राज्ञः सुवर्णजयस्य, लक्ष्मीदेव्यां सुत्तोञ्जनि । स वज्रजल इत्याप, तारुण्यं पुण्यकन्दलः ॥ ३४ ॥-युग्मम् पुत्री स्वयम्पमात्रैव, विजये श्रीमतीति सा! 'पुण्डरीकिण्यां' पुर्यासीद, यज्ञसेनस्य चक्रिणः ॥ ३५ ॥ तस्याः स्वयंवरार्थ च, पित्राऽऽहूता नृपात्मजाः । वज्रजकुमारोपि, प्राप्तो 'लोहार्गला'त पुरान् ॥ ३६ ।। जातिसरणमुत्पेदे, श्रीमत्यास्तु पुरान्तिके । मुनेः केवलिमहिमा-यातामध्येक्षणात् तदा ॥ ३७॥ पित्रोः प्राग्भववृत्तं ख-माचख्यौ सा सखीमुसात् । ललिताङ्गाद् घरो नान्यो, मान्पो मेस्स्विति चाग्रहम् ॥ ३८ ॥ वचरित्रपटः पित्रा-ऽस्थापि राजपथान्तरे। घेत् कोऽपि ललिताङ्गात्मा, राजपुत्रो भवेदिति ॥ ३९ ॥ वनजलोऽपि ते प्रेक्ष्य, आतिस्मृत्तिमवाप्तवान् । श्रीमत्या प्रत्ययात् कण्ठे, वरमालाऽस्प चिक्षिपे ॥ ४० ॥ सोडवेनां परिणीय स्वं, पुरं प्राप तयान्विता । पिता तस्यार्पयद् राज्य, तस्य पुत्रोऽप्यभूद क्रमात् ॥४१॥ सोनात पुष्कलपालारख्य-श्रीमतीनापिद्विपः ! विजेतुं सीमसामन्तान , सदारः 'पुण्डरीकिणी'म् ।। ४२ ।। १क-स सूज०' । २ क 'इत्लापत्।