पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् । क-परिशिष्टम् मुनिदानप्रभावेण, युग्मधर्मी पुमानभूत् । युग्मायुः पूरयित्वाऽयं, 'सौधर्मे' वियुधोऽभवत् ।। १७ ।।-युम्मम् च्युत्वा ततो 'विदेहे'-ध्वपरेपु स 'गन्धिलावती'विजये । 'वैताये' गिरी गन्ध-समृद्धे 'गन्धार'देशपुरे ॥ १८ ॥ शतवलनानो विद्या-धरधरणीन्द्रस्य चन्द्रकान्तायाम् । पत्यामुदपादि सुतो, महाबलो नाम गुणधाम ॥ १९ ॥ अवजितजनकराज्य, प्राप्यासौ विपयलीनहृद् बुद्धः। केवलिचारणयतिषो-धितः स्वयम्बुद्धमनिगिरा ॥ २०॥" निजतनुजार्पितराज्या, स प्रव्रज्याऽऽश्रितः कृतानशनः । द्वाविंशतिदिवसानथ, दलिताङ्गः सुरोज'नीशाने ।।२१ ॥ 'श्रीप्रभ'नानि विमाने, स्वयम्ममा वल्लभाऽभवत् तख | स्वीकृतदीक्षोऽनशनी, मृतः खयम्बुद्धमत्रिपतिः ।। २२ ॥ सोनाजनीन्द्रसामा-निकथ एढधर्मसञ्जया त्रिदशः। युतयाऽथ तया नियया, ललिताङ्गो विरहितोऽर्तिमगात् ।। २३ ।। आह प्राग्भवसौहार्दाद, इवधर्मः समेत्य वाम् । ललितामाकुलो मा भू-मयाऽज्ञायि प्रिया वव ॥ २४ ॥ 'धातुकी खण्डद्वीपे प्राग--'विदेहे 'नन्दि'नामनि । ग्रामे 'नागिल'सज्ञोऽस्ति, श्रेष्ठी दारिद्यविद्धतः ।। २५ ॥ ससानां तस्य पुत्रीणा-मुपर्येपाऽयमी सुता । जज्ञे तस्यां च जातायां, प्रणश्य स पिता गयो ।। २६ ॥ कृवमस्या न केनापि, नाम निर्नामिकेति सा । निर्भाग्याद्भुतदौर्भाग्या, परिपिान्ये न केनचित् ।। २७ ।। सा शैले'ऽम्बरतिलके, दार्थावानेतुमन्यदा । गता युगन्धरं तन्ना-पश्यत् केवलिनं मुनिम् ॥ २८ ॥ मिरा तस्स चिरक्ताऽसौ, गृहीतानशनाऽधुना । तत्रैवास्ते ततस्तस्या-स्त्वं गत्वा सं प्रदर्शय ।। २९ ।। ३गीतिः। ४-६ आया। अतः पर ५७तम पपं भाषत् छन्दो'- गुहुए। ८ कामादि समानेतुम् । १-२ आर्या प-का-५७