पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ चतुर्विशतिजिनेन्द्रसहितचरितानि [१ श्रीऋपम- शशिनी पनी यस्स, प्रकाशाय सदोबतौ ॥ ४ ॥ भूपितः सप्तभिर्व पैं, 'पद्भिपधरैश्च यः । दीर्घश्रीकर्महोच्छाय, राज्यमङ्गुणैरिखें ॥५॥ अस्त्यस्य पश्चिमस्थेप, 'विदेहे पु महद्धिमत् । 'क्षितिप्रतिष्ठित' नाम, वर्धामपुरवत् पुरम् ॥ ६ ॥ धर्मकल्पतर्यन, जिनेन्द्रलपनोदकैः । सिक्तो भक्तिनवां के कैनै कामै फलितोऽन्वहम् ॥ ७॥ यस्स बाससुखं नाप्ता-स्तताः स्वसिकर्मणाः । वहन्त्यनिमिपीभाव, चिन्तयेव दिवौकसः ॥८॥ प्रसन्नचन्द्रो निस्तन्द्र-चन्द्रोवलयशा नृपः । तत्र क्षत्रशिरोरत्र-मभूत् तीत्रमहोमहाः ॥९॥ स राजाऽऽस्मानमायत्त, गुणानामेव निर्ममे । कुर्वन्ति स्म कृतज्ञास्ते, सदाय सदा जगत् ॥१०॥ तेनावहीलिता दोषा, न स्थिति लेभिरे कचित् । गुणास्त्वङ्गीकृतास्तेन, केन गीता न गौरवात् १ ॥ ११ ॥ तस्य पृथ्वीपतेः प्रौढ-प्रसादपरमास्पदम् । धनादः सार्थवाहोऽभूत् । परार्धप्रथनो द्विधा ॥ १२ ।। महासार्थो चणिज्याथै, स 'वसन्तपुरै जन् । प्रादृट्काले पथि प्रासे, चनेऽस्याद् घृष्टिकष्टतः ॥ १३ ॥ पोल सार्थेन सहायाता, धर्मयोषगुरोरिह । साधुभ्यो घृतदानेन, पोधिवीजं स भेजियान ॥ १४ ॥ वर्षात्यये गुरून नत्वा स 'वसन्तपुरे ऽगमत् । 'क्षितिप्रतिष्ठे' नगरे, कृतार्थः पुनराययौ ॥ १५ ॥ तत्र क्रमेण पूर्णायु-रुत्तरेषु 'करु यसौ । 'जम्बू'वृक्षस्य पूर्वेपारे-त्तरे 'सीता'नदीतटे ॥१६॥ १ सूर्यो । २ मेश्यतां पञ्चदशं पृष्ठम् । ३ अवलोस्यता चतुर्दया पृष्ठम् । " "स्याम्पमात्समुत्कोश-राष्ट्रदुर्गबलानि च । राज्याहानि" इत्यमरकोशे (लो. ७५१)। ५"सन्धिर्म विगहो पान-मासनं दूधगायः । पड्गुणाः" इत्यमरकोशे (लो. ७५२) । ६स-मता। ७ मोक्षः, पक्षे परेपामर्थस्सा प्रसिद्धिकारकः ।