पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहम् क-परिशिष्टम् । सरस्वतीकण्ठाभरणवेणीकपाणेतिविरुदधारिश्रीअमरचन्द्रनारसूत्रितानि ॥ चतुर्विंशतिजिनेन्द्रसङ्क्षिप्तचरितानि ॥ श्रेयोबेल्जियमाकुराः कुजननश्रेणी पिधानेला मोहद्रोहणमुद्गराः शिवसुखारोहे महारजवः। अइसंहतिजैनधर्मविजयस्तम्भाः शुभं भापिनां पुप्यासुर्धपभप्रभोः पदनखप्राप्तोदया रश्मयः॥१॥ पूर्व श्रीवृपभादीना-गहनां चरितरनि ते । पुरः श्रीपन सोपान, वक्ष्ये विस्तरतस्तवः ॥२॥ श्रीपण! प्रथयिष्यामि, प्रथम पुरतस्तव । थीमवृषभचरित्रं, त्रयोदशभवाद्भुतम् ॥ ३ ॥ घनसार्थवाह १ युगलज २-'सौधर्म'मुरा ३ महायरलनरेन्द्रः ।। 'ईशाने' ललिताशा-भिवधिबुधो ५ यनजानृपः ६॥ ४ ॥ धुग्मी 'सौधर्म गमिष-ग ९'ऽच्युत्ता १० वचनामचक्री ११च। 'सर्वार्थसुरो १२ वृषभ १३-स्त्रयोदशेत्यादिनाथा॥५॥-युग्मम् अथ श्रीवादिनाथचरितम् अस्ति कुण्डलिमिहीप-दीपैः परितो वृत्तः ! शाश्वतश्रीनिधिद्वीपो, 'जम्बूद्वीपो'ऽमिधानतः॥१॥ अयं जयति सद्धृत्त-धरो द्वीपाधिराजपत् । 'जम्यूद्वीप परडीपः, प्रातः सेवकैरिव ॥ २॥ यस्य चूडामणिज्योति-चित्रनेत्राञ्चितोऽभितः। एकात पनवन् 'मेर-स्पति दीपराजताम् ॥ ३ ॥ उभी 'सोमावुभौ "तीक्ष्णा-चुपाशषि भूपतेः । १क-चलचिना'। १ शाईल । ५ अनुय । ८ मत पर सतदश पयं यावत् छन्दोऽनुरुप । १ साम-दामी। १० दण्डन्भेदी। ३ अनुए। क-चरित' ६-७ आर्था।