पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ४४४ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- 'आसलः कलपति स कौशल, कासु कासु न कलासु तत्सुतः।। केवलं खगुणगापणेऽर्थिता-पक्षणे परविभापणेऽल्पधीः ॥१५॥ वसाऽहिदेविरिति देहधरेव गेह- लक्ष्मीः प्रिया कलिविलक्षणलक्षणाऽऽसीत् । यस्सा बरांहिनखरनधरो मनोब्धिः केनापि नैव कलितो विमलात्मवृत्तिः ॥ ४६॥ श्रीपद्म इत्यभिधया धियां निधिः, पुत्रस्तयोर्जपति मत्रिनहा । श्रीः प्राप्य तीर्थमिव यं सरस्वती-पूतं खपापचपलत्वमत्यजत् ।। ४७॥" कश्चिद् गौरगुणोऽस्ति या स कलितोन्मादं विवादं मया दवामित्यखिलेषु यस यशसा विश्वेषु विक्रीडितम् । काप्येतत्प्रतिमल्लता फैलयते कोपी न कोऽपीत्यदा 'ब्रह्मेन्दुं जयपत्रमस्य पुरतः संलक्ष्य लक्ष्माक्षरम् ।। ४८॥" सत्पात्रग्रसराश्रयः शुचिगुणप्राम्भारगौराशयः सद्वृत्तो द्विजराजहंसमुखकद् दोपाकरे न्यङ्मुखः । श्रीमद्विश्वलदेव विश्वविभुना प्रोद्भाव तेजोमरैः श्रीपमस्तपनेन पद्मवदयं सद्म श्रियो निर्ममे ।। ४९ ॥" श्रीमद्विश्वलमेदिनीश्वरकृतप्रोटप्रसादादसौ व्यापारानधिगम्य कानपि कदाऽप्युत्सेकदावाम्बुदः। श्रीपमो नृपतिप्रजार्थयुगली कृत्योर्थशास्त्रार्थतः स्वार्थ सारपरोपकारकरणच्यापारमेवाकरोत् ।। ५० ॥ श्रीपमः समभूपयलिनविधं हन्नन्दनयन्दनः कर्पूरैः कुसुमोत्करैः सुरभिभिः शुभैर्यशोभिर्जगन् । तस्याग्ने दुरितोयः सह समुचिक्षेप कृष्णागुरु तस्तौति स्म नवस्तवैरनुलवं सोऽपि त्रिलोक्या स्तुतः ।।५१॥" १स-'आशल:' ] २ फ-'मापणाधिनां रक्षिणापर ] रघोड़ता। बसन्तः । ५ 'ललिता'छन्दः । ६ पायश सायम् । ७ ख-'कलयति'।८ प्रोधवान् । ९ माझा जय- पत्रमिन्दुमदात् । १० क-पक्ष्माकरम् । ११ शार्दूल०। १२ शालः । १३. मानरूप. दावाशिमान्य मेघः । १४ राजनीतिशास्त्रार्धात् । १५ शार्दूल । १६ क-'स्वषः। १७ शार्दछ ।