पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रालयम् ] एकोनविंशः सर्गः साधर्मिकोद्धरणसुश्रवणादिसह- प्रोत्सर्पणाप्रवचनबलानुरागः । चैत्यापितैश्चमरकाश्चनकुण्डलायैः श्रीजनशासनसमुन्नतिमेप देने ॥ ५२ ॥' वस्य पुप्यति सतीस्वसम्पद, चम्पलेति सहधर्मचारिणी । सेयते सुचवत्परा पैरा, पालाप गुणसम तन्मनः ॥ ५३॥" चित्ताहादं प्रलादन-देव्यप्यस प्रियाकरोत् । धर्मरूपः सदा शस्थाः, स एकासीमनोऽन्तरा ॥५४॥ पुत्रोऽस्य विक्रमादित्यः, पद्मलाकुक्षिसम्भवः । कलाभिश्व प्रभाभिथ, सुधांशुरिव वर्धताम् ॥ ५५ ॥' सौभाग्यदेवी कुलभाग्यदेवी, श्रीपद्ममविद्युपतेः "स्वसास्ति । गङ्गेय "था निर्मलशीललीला, जडस्वभावं न विभनि किन्तु ।। ५६ ॥" श्रीपरमग्रीश्वरभागिनेयो, मोपाकननुमहणादयोऽस्ति । वारुण्यचारुण्यपि यस देहे, बुद्धत्यशुद्धा विधयो वसन्ति ।। ५७ ॥ महादेवो हस्लिमल्ल-प्रतिमल्ललसयशाः । निजान्वयवनीसिंहो, देवसिंहो महोद्यमः ॥ ५८ ॥" पूर्णन्दुःशुतिलुण्टाक-कीर्तिरुदाक इत्यपि। सहोदराः क्रमादेते, यो महणमत्रिणः ॥ ५९॥" श्रीमतीर्थकृतां चरित्रततयश्चित्राश्चतुर्विशते: सल्पामिस्तिथिमिथथा श्रुतिपय पान्थत्वमातन्वते । प्रन्यः कोऽपि तथा भवेद् यदि ततः श्राद्धाः अयन्त्येव तं मृण्वन्तः सुकृतानि पद्मसचिवेन्द्रस्येति चेतसभूत् ।।६०॥" श्रीमदू'पायट'गच्छवारिभर पादारविन्दवे चैन श्रीजिनदत्तसूरिसुगुरोः मारभृङ्गायितम् । १ फ-प्रवणानु०'। ५ क-रामन, ए रथोड़ता। ७ अनुप ८ स-सानु हमार। १० फ-सुशास्ति' । ११ क-पा, १२ उपजाविः । १३ मा । १. परायणः। १५-१६ अनुष्टुप् । १७ शार्दूल०। २बखन्त०1 ३ क-परा रामराः। पद्मनन ।