पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] एकोनविंशः सर्गः ४४३ एकः प्रौदविवेकविश्रमलतापुष्पेषु पुष्पेषुजित तेषु श्रीजिनदत्तरिरुवद्भरिप्रमावोऽभवत् । साइविस्तृतहनिपीतनभसो यखोचित दिधुते धीराम्भोधरसिन्धुसिन्धुरजयी व्याख्यासु शब्दो गुणः ।।३६॥ श्रीविवेकविलासाद्य-प्रबन्धैः सहस्रशः। हतमोहतमोऽकारि, करैरिव खेर्जगत् ॥ ३७॥" आयुष्यं कथयन्ति जन्तुषु पयः सौरः पयोधेः पुनः पीयूपं पृथिवीजुपामनिमिपीभावाय सम्भाव्यते । विभः श्रीजिनदत्तसूरीवचनं सारः सुधानामपि व्यक्तं मुक्तिमपि प्रयच्छति सतां यत् पीतमुत्पीतिकृत् ।। ३८॥ श्रीजीवदेवसूरीणा, त एव परमाणवः । जग्मुर्यदङ्गता भेजे, तद्गुणस्तद्धियव स॥ ३९॥ श्री'वायट प्रयणवंशमणिमहस्ती श्रीवासुपूज्य इति मनिबसे विरेजे । येनाऽपहिलपुरपौरपरम्पराणां चूडामणिरवसुररीक्रियते स शश्वत् ।। ४० ॥ रामदेव इति सत्सुतोऽभवदू', ययशःप्रसरदुग्धवारिधौ । लक्ष्मलक्षदरसोमशुक्तिजा, मौक्तिकालय इबोडपतयः ॥४१॥" तस्य मानसनिवासिन्नै प्रिया, पद्मिनीति मुदिचसोमसिता । श्रीगृहाननकरांहिनीरजा, जातरूपरुचिरा व्यराजत ॥ ४२ ॥" तस्य सूनुरजनिष्ट शान्तडा, शान्तलक्ष्मशशलक्ष्मसनिमः। यस निस्तमसि मानसे गुणैः, शर्म धर्मनृपतिर्लसन् ललौ ।। ४३॥" कलिकालकरालवस्गितै-गत्तसझं सुकृतामृतोमिभिः । सहजी समजीवयचमां, दरिता तस्स पतिव्रताव्रतम् ॥ ४४॥" १ चेय०१२ मेषगुदगजजयी। १ शादल। ? अनुएम् । ५याल०-'साय ३ बाल-प्रीतिमुत्पीति शाईल । ८ चाल०-'य'| ९ मनाए । १० बसन्त० ११क-शक्तिना'। १२-१५ रथोडता । पयोग