पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [ भौजिनेन्द्र भुवनविजय विद्या सिद्धिकर्मण्ययद्या- मसुमदसुविनाश साधयिष्यन् स योगी। चिरविरचितयलो भत्तपालनहार्थ विहर तिपरितो मन्मृत्युकालपदीक्षः ॥३०॥ व्यसोर्नगरनिर्गमे डमरकवनियोमनि स्फुटः स्फुरति तद् थदा मम शिरोऽस्थि चूर्ण्य तदा । ईतीद्धमतिलीलया स मुदमुददन् मचितां चिराय परिपूरयत्यगुरुचन्दनीयः पुरा ॥ ३१ ॥ इति विरचित शिक्षा सक्षमी ध्यानशुद्धि- श्रुटितविकटकर्मा निर्मलीभूतचित्तः । अमृगयत तटन्तीरष्ट सिद्धीः कदाचिद् दिशि विदिशि कदाचिद् गीश्रियौ युक्तपाणी ।। ३२॥" नेत्रे निमीलयति चेद् भवद्धिहेतु- भूलोकदर्शनभिया स पतिर्यतीनाम् । वभूरिभाषभरभासुरभूतिमाला- मालोकते त्रिजगतीमपि किं करोतु ॥ ३३ ॥ इति सुकृतनिधानध्याननिर्धारितायु- अवमिव दिवात्माऽध्यासपूतां स चक्रे । जनमनसि स जीवन्नेव रेजे तु वक्ष- न्मतिविफलितताग्दुष्टयोगिप्रयोगः ॥ ३४ ॥" अमीभित्रिभिरेय श्री-जिनदत्तादिनामभिः । खस्यो भूरयोऽभूष-स्तरमभावरस्तदन्यये ॥ ३५ ॥" -'विद्यासुद्धफर्म'। २ मालिनी । ३ पालक-इमरकर' । १ ख-इती ५ रचयिष्यतीत्यर्थः । ६ फ-'पुर। ७ पृथ्वी । ८ याल-शिष्यः । ९ अन्त. रामय चक्षुर्भमणशुरप्रेक्षते कपिः । १० स-रदन्ती'। ११ मालिनी । १२ घाल- 'भूलोक १३ पाल०-'मुनीन्द्रः। १४ निधनसमये नेत्रे उभाटते एन श्रेष्ठतमे इति फरापाया। १५ यसम्स.1 १६ पाल ro-मात्मध्यानपूतो। १७ क-यान १८ मालिनी। १९ अनुष्टुप।