पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] एकोनविंशः सर्गः ४४१ मुदितजनमुदथुनिग्धसान्द्रेण रिः खमठमध पथाऽगाजग्मुरन्येऽप्यथौका ॥ २३ ॥ यतीन्दोस्तखायोल्लसदसमशक्तः परपुर- प्रपेशावेशद्धिः परमतममुत्कर्षमगमन् । अमुक्तखाङ्गोऽपि श्वसनसुभगसापि यदसा- वनेकस्याप्येकः समसमयमेवान्तरविशत् ॥ २४ ॥ यन्मार्गाग्रहणालिरिक्षुलतिका यद् पालुकामण्डलं खण्डो यत् तटगतनीरममृतं यत् कर्कराः शर्कराः। यत् फेनप्रचयः सुधारुचिरयं यत् संरयोनाहत- ध्यानस्वाः शतशोऽस्फुरन् कान यतेस्तस प्ररन्धापगाः ॥२५॥ तेनाकारि पुरारिपर्वतशिरोधिकारि धाम्रीतला- ऽलङ्कारि स्फुटपापहारि भुवने "वृन्दं जिनेन्द्रौकसाम् । आरोपोन्नमितेन यस नियतं दण्डोच्चयेनोचक- बिद्धं व्योम दधाति किं न परितश्छिद्राप्युदच्छमना ॥२६॥ गाम्भीर्ये च गुरुत्वे च, माधुर्ये च श्वनी च का ! "पर्यन्ताब्धेर्जलाधार, इस तस्सनु तुल्यसाम् ॥ २७ ॥ श्राद्धान् श्रद्धाभाजन-मुदितसभाजनविराजिनो विप्रान् । पौरांश्च भक्तिगौरान, कदाचिदाचष्ट स मुनीन्द्रः ।। २८ ॥" ग्रहीतुमर्तुलाग्रह: "परपुरप्रदेशच्यसोः कपालभपपालनाद् वधुप एकखण्डं मम । स योमिपुरुषोऽकृत अमृतगोमयोग मया स्वरक्षणविचक्षणा त्वषदि चेटकानां घटा ।। २९॥" १वाल-'समत। २ गालिनी। ३ घाल०-'यतीन्द्रस्तस्साचो परदारी रप्रपेशशक्तिः परमा प्रसिद्धि प्राप । ५ सशरीरमत्वधया जीवतामन्येपा शरीरेऽविमादिति सात्पर्यम् । ६ शिखरिणी। ७ घाल-गर्भनीर ८ जीवदेवतमसन्धारमफनीना- मेवेतिकादि शायते इति तात्पर्यम्। ९ दाता । १० महादेव। ११ चाल- 'लता-। १२ पालक-'वृन्दे'। १३ शार्पण । १४ लयम्भूरगण'समुद्रम्प । १५ याल--- 'तस्यैव तुल्यताम् । १६ अनुपुम् । १७ आर्या । १८ क-पुपमहा। १९ परशरीर- प्रवेशमतस मम । २० पालक-मथ पालनाद्। २१ पृष्मी। 15 प. मा. ५६