पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपरमानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- पूर्वोधिरगन्धसिन्धुरशिर सिन्दूरपूरप्रभां विनापो चरणौ कदाचन कृतमामातिकप्रक्रिया। भूरिभूरिभिरेत्य तत्पुरवरः सम्मान्य मान्यः सतां प्रीतिश्रीरसभावितैनिजसभावती मापे द्विजः ॥ १८ ॥ गौरेका पतिता कथश्चन मृता श्रीनमशालान्तरे न म्लेच्छाः प्रविशन्ति तत्र न भृतं कर्पन्ति विप्राः पशुम् । धर्माधार ! कृपाधुरीप ! तरसा तस्मान्महाकश्मला- दसानन्यपुरप्रवेशकलयवोत्कर्पतः कर्ष तत् ॥ १९ ॥ मत्राकविशिष्टेचेटकचयनाताशयष्टियत्ति- स्वामी सोऽन्यपुरनवेशनमथ ध्यानं दधौ शुद्धधीः । सा गौरुच्छसिता ततो जिनमतस्यापि 'प्रभावममा सा श्रीब्रह्मगृहाद् बहिनिरगमद् दुःसं द्विजानां हृद।।॥ २०॥" स्वस्थानस्थापितात्मा तदनु मुनिरसावुत्सवेन द्विजेन्द्र रानिन्ये ब्रह्मशालामय च पृथुमदैायटादित्यदेवः । हैमं यज्ञोपवीतं तदिह सह महास्यानवण्टेन दवा जैनोऽपि ब्रशमुख्यस्त्वमसि शमनियेऽसाकमेवं जमे च ॥२१॥" जलद इव तडित्वान् मेरुशृङ्गाप्तसेतु- जलधिरिव करी वाऽऽपद्धकल्याणकक्षा। ध्वनिभरभृतदिको लब्धनिष्कोपवीत. स्तदनु मुनिरकापीद् धर्मकर्मोपदेशम् ॥ २२॥" पदपदमदगायद्गायनसोमनृत्य- नटपटलकजल्पद्रन्दिन्दाद्भुतेन । १ख-चौ.१२ ख-'वभासे । ३-३ शादल । ५ व्यन्तरविशेष०। ६ बालक -'प्राताप दे त्या। ७क-'ख पुर। ८ याल०- 0-'शकमध। ९ बाल -'मयोप्रति तस्माद् प्रय'1 १० शार्दल। ११ बाल-तदिह। १२ फ-'दुत्सवेन' । १३ फ-'देयम् । १५ तत्क्षेनपिमागेन सह । १५ चाल-'पृन्देन विमागदानेन । १७ सम्परा। १८ सुवर्णयोपचीतः । २९ मालिनी। २० याल०-'तृम्दोदवेन'। १६ स्थान-