पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राशयम] एकोनविंशः सर्गः जिनेश्वरमतामृतार्णयवितन्द्रचन्द्रोदय- प्रमोदय दयां हृदि क्रुधम च मुश्श प्रभो! । 'सदासदि बदत्यदस्तदनु साधुवर्गे गुरूं क्षिती खटिकयाक्षराप्यलिखदेप योगी तदा ॥ १२ ॥ उपकृतिमुपकर्तुः सर्वतः कुर्वते ये कृति 'घरति न धात्री वाचसौ मानशौण्डान् । अपकृति कॅति यस्तामेव कुर्वीत गुर्वी वहति सततमुर्तीमुद्विवेकः स एकः ॥ १३ ॥ आमृश्य स यतिपतिना कृष्णभोगीव योगी वन्धान्मुक्तः धमधियन्निःश्वसनिःससार । यादो यस्यां दिशि रिपुरसौ गम्पत नाय तसा- मसदग्य रिति च वचनं स्पष्टमाचट सरिः।। १४ ।। रतिरिव पतिनाशे श्रीरिवास्थर्यदोष स्ववशगकबिदौस्थ्ये बागिनाप प्रतं या । नगरबाहिरगच्छद् गच्छसाध्वी न्यवेशि स्वतनुमनु च तेन द्रोहिणा मोहिता सा ॥१५॥" मवेत्यथो कुशमयं तमयं मुनीश: कृत्वा ततान वितते तपनसताये।" स प्रस्फरजवरमरोऽथ विहाय साध्वीं छूनाङ्गुलिमलितगर्वगणो जगाम ॥ १६ ॥ अयमुद्घदमन्दव्यक्तशक्तिय॑नक्ति कचन वचनसङ्गी नास्य सारश्यभनी । सततमिति यतीन्दोस्तस्य नर्नति कीर्ति- जंगति जगति गङ्गार्णस्तरकाशहरिः॥१७॥" १ क-'ससदि । पृथ्वी । ३ बाल.-'न घरति' । पालक-'कतिगलागेब'१५ उप- ऋतिग । ६ मालिनी। ७ क-मम०। ८ मन्दाकारता । ९ माघी मतमाप रूपेण रतिश्रीसरसतीसरशी योगिना स्वछ स्थापितति यात्पर्यम् । १० मालिनी । ११-तनयं'। १२ दर्भमयं मुत्तलकं कृत्वा ताप शुमोति शापर्यम् । १३ बसन्तः । २४ गालिनी।