पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपशानन्दमहाकाव्यम् [श्रीजिनेन्द्र- श्रीआदिनाथचरिते मरीचिस्यरूप-भगवनिर्वाण-श्रीभरतफेव- लोत्पत्तिमोक्षवर्णनो नामाऽटादशः सर्गः समाप्तः।।१८।। एतत्समालो समासोऽयं श्रीमद् इषभदेवचरिवामिधानो अन्यः ॥छ । सोऽव्या वो घृषभप्रभुर्भवतती सेवां वभाव यो तो सन्त्यज्य चिरादू विरागललितो लोकस्थितिं यद्यपि । 'एक शाश्वतमुक्तिशर्म किमपि प्रापत् परं यः पदं सान्तर्भावभृता तथापि किल ये ज्ञाने निलीनान्वगात् ॥ १॥ देवा यान्समृताशनैरमरतां श्रीपद्म वेनि नुवं. श्रीदेवी समदा कदापि न ततस्त्वां मोक्तुमुत्कण्ठते । येनासौ सुकतामृतैः प्रतिपदं सन्तर्प्यमाणा मया सम्माप्त्यजरामरत्वमतुलं तत् त्वां कुतो मोक्ष्यति ॥२॥ अन्याय ॥ ३३६ ॥ सर्वाग्रं ॥ ६२६६ ॥ सं० १५०७ वर्षे चैत्रशुद्ध पक्ष्यां खौ । १ पाठोऽयं नासिक-प्रती। २ लोकस्थितिः । परै। ५ प्रमुम्। ६ ख मन्धामन्थसख्या ३३६ जाता। ४-पदया ७ अयं फ-पाठ॥