पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः प्रशस्तिसर्गः १९ श्रीमद्वायट'नामि सारसुकृत श्रीधाग्नि पुण्ये महा- स्थाने मानिनि दानमानसरसार श्रीवायटीया द्विजाः । 'सोमतोमसमुस्थथम निवहालिन्यमालम्बया- मासुओं वणिजो जिनार्चनयनोधपधूमोत्करः ॥१॥ 'ध्वजमिपमुजमूलरधूलकुम्भकाक्षी- रूहमहह महीयोऽधाकृतस्फाटिकादि। विलसति वणिजां सत्कीर्तिधर्मार्द्धनारी- श्वरवपुरिव तत्र 'श्रीमहावीर'चैत्यम् ॥ २ ॥" श्री'श्वेताम्बर'मौलिमाक्तिकमाणिस्तसिजिनेन्द्रालये- अधिष्ठाता जिनदत्तमरिरजनि ज्ञानवैज्ञानिकः । श्रेयस्तुङ्गायदड्गसङ्गमसमुद्भुतप्रभूतस्फुरत्- "पुष्पैर्यस्य गुणैर्गतं दिवि . सितच्छायैरुड्डुच्छभना ॥ ३॥

  • तत्पट्टोचींधरवरमणिोमणियोसजैत्र-

स्तेज:पुजैः किमपि कनुभोऽपूरि सिल्लसरिः । यस्य व्योमच्छलकलगत्कीर्तिधारापयोभि- "गांभिर्भुक्ताः के न जनमनकानने मोहवयः ॥ ४॥" मुरगज-रजनी-भुनङ्ग-महा-भुजगपतिप्रतिशूरकीर्तिपूरः । तदनु मुनिपतिर्मतिप्रतिष्ठाजनितरसोञ्जनि जीवदेवसरिः ॥ ५॥ वयस्यद्विद्याभिः सलु सह कलाभिर्गुणगणाः सहेलं खेलन्तो मछुमतिलते यंचनुभवे । १ सिलिन्' इति पालशारते' (पृ०४८५) २ क-माननिदान। ३ माननानाम्या संयुता । ४ स-सरसारते वाया। ५ क-खोमस्तोम' ६ सोगवश- समूह । ७ शादल। ८ अजमूले कुम्भरूकतनम् । ९ क-कादि । १. पाठी महादेचदेह । ११ मालिनी । १२ क-वीजानवैज्ञानिन । १३ एक एप लाशला। १४ फ-पुण्य पश्य' । १५ समुज्ज्वलै । १६ शार्दूल। १७ जिनदत्तपट्टपर्पत। १८ प-शिल' । १९ वाणीमि, पक्षे धेनुमि । २० थाल-धिनजन। २१ गन्दाकान्ता । २२ सुन । २३ मतेः प्रतिध्या जनितो रसो थेन । २० पुर्णि- २५ सिवाच समो विद्या यासा कलानाम् । २६ फ-'यत्तनुबने। J सामा।