पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः १३५ 2 चरित्रालय ] भक्तिः श्रितानां स्वाद व्यक्ता, स्वाम्यवस्थाऽनुवर्तनात् ।। ३११॥ भूभारधारणे धुर्य, तनूज 'भरते शितुः । आदित्ययशसं राज्ये-भिपिपेच शचीविभुः॥३१२ ।। दीक्षाकालात् पूर्वलक्ष, भुपि भव्यान् पयोधयन् । विजहार परीवार-सहितो भरतो यतिः ।। ३१३ ॥ अष्टापदे श्रीभरतमुनेनिर्वाणम् 'अष्टापदा'द्रौ गत्वाऽथ, भरतो यतिपुङ्गवः । चक्रे चतुःप्रकारखा-प्याहारस विवर्जनम् ॥ ३१४ ।। ततोऽसाचेकमासान्ते, विधी अयणाधिष्यने । भरतपिर्ययो सिद्धि, सिद्धानन्तचतुष्टयः ।। ३१५ ॥ कौमारे पूर्वलक्षाणां, भरतः सप्तमप्ततिम् । अतिचाहितबान शास-त्युची श्रीकृषभध्वजे ।। ३१६॥ ततो माण्डलिकत्वेऽय-मत्सवाहपदार्पभिः। सहस्रमेक वर्षाणां, छमस्मत्वे प्रशुर्यथा ॥ ३१७ ।। शरदेकसहस्रोन-पूर्वलक्षाणि पद पुनः । व्यतिचक्राम चक्रित्ये, स श्रीमवृषनागभूः ॥ ३१८॥ पूर्वाणां लक्षमेकं तु, विजहे जातकेवला ] प्रबोधसुधया सिञ्चन , वसुधां स सुधांशुवत् ॥ ३१९ ।। इत्सायुशवरशीति-पूर्वलक्षाः पाल्य सः। सिवि गयौं सुरास्तस्य, निर्वाण महिमा व्यधुः ॥ ३२० ॥ राज्ये श्रीवृपभध्वजप्रभुपदध्यानकतानत्वतः सवामास्तरिपुत्वतोऽथिपटलीकल्पटुक्रस्पत्यतः । ज्ञाने धर्मसमुदुतेर्मदजयाद् , मोधप्रदाना विधा धीरत्वं भरतोऽनुभूय परमं प्रापत् पदं शाश्वतम् ।। ३२१ ॥' इति श्रीमहासराच्छीयजिनदत्तसूरिशिष्यपण्डितभीमदमरचन्द्रविरचिते श्रीपद्मानन्दापरतानि श्रीजिनेन्द्रचरिताभिधाने महाकाव्ये वीराङ्के १क-परणे'। २शाईल। क-श्रीजिनदतरिकगिनेन्द्रचरिते'।