पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीपणानन्दमहाकाव्यम् [श्रीजिनेन्द्र इति पृथ्वीपतिस्त्यक्त-साङ्गीणविभूपयाः । ददर्शात्मानमश्रीक, पुमांसमिव निर्गुणम् ॥ २९९ ॥ इति दयौ च धिम् देहं खभावनाप्यशोमनम् । उपचाररिदं किश्चिद्, वयं दुर्जनपद् पहिः ॥ ३०० ।। द्रव्याणि समतान्यङ्ग, शुचीन्पशुचितां नयेत् । नद्यम्यूनीय पेयान्य-पेयत्वं लवणार्णवः ॥ ३०१॥ दक्षा में प्रामुख्या यै-रमुष्य वपुपोशुचे। 'मोक्षाभिख्य तपस्तावा-ग्राहि साहसिकः फलम् ।। ३०२।। मुक्तीभ्य न के मुक्ति, प्रययुर्मम गोत्रजाः । कामतप्तोऽहमेकोऽसि, पझे मनो लायपत् ॥ ३०३ ॥ इत्ययं चिन्तयन्नुचै-रपूर्वकरणक्रमात् । क्षपकणिनिश्रेण्याः, शुखध्यानमुपेयिवान् ।। ३०४ ।। शुक्लध्यानबलेनाशु, प्रौदेन अपलान्यपि । मृणालतन्तुवत् तस्य, पातिकर्माणि तुघुटुः ॥ ३०५ ।। चतुणों निलयाद् घाति-कर्मणां तस्य केवलम् । उदगाद् रात्रियामाना-मिव चण्डांशुमण्डलम् ॥ ३०६ ॥ सदैवासनकम्पेन, प्रापत् तं तत्र त्रदा । स्वामीब स्वामिभूर्मान्यो, विशेपा प्राप्तकेवलः ॥ ३०७ ।। द्रव्यलिङ्गं गृहाणेन्द्र-णेत्युक्ते स लसद्गुणम् । केवल श्रीगृहे स्वसिन् , लोचमुलोचवद् व्यधात् ।। ३०८ ॥ रजोहरणमुख्योप-करणं व्रतलक्षणम् । आसनदेवतादत्त-मधादत्त स केवली ।। ३०९ ।। आनदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः । सम्प्राप्त केवलोऽपि स्थान-न नमस्यो घदीक्षितः ।। ३१० ॥ तमनु भावजन भूपाः, सहस्राणि दश श्रिवाः । पा-'मिक्षातप'। २ निःसङ्गीभूय । ३ महिपयत् । ४ शानावरण-दर्शनावरण- गोहनीया-तण्यति कर्मचतुष्टयम् । ६ बंदरोइति भाषायाम् ।