पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः चरित्राइयम् ] ४३३ अथेत्यचिन्तयच्चक्री, मत्कायोऽलङ्कति विना । विच्छायः किं गतज्योत्स्लो, यथाहि मृगलाञ्छनः ॥ २८६ ॥ विमृश्येति स मभः प्राक्, किरीटभुवारयन् । बिजगद्विभुना न्यस्त-मिव विश्वम्भराभरम् ।। २८७ ।। नृपः शिखरिणस्तस्य, किरीटस्य सज्झनात् । अभूद पर इस भ्रष्ट-कपिशीर्पपरम्परः ॥ २८८॥ सर यौवनयोः सझे, युवतीमदत्रयोः। स्फरे इस नृपः प्रौज्झत, कर्णयोर्मणिकुण्डले ॥ २८२ ।। स त्यक्तकुण्डलद्वन्दो, निम्धीकास्याम्दुजोलनि । अस्तानुदितम्र्येन्दुः, प्रदोपसमयो यथा ।। २९० ॥ तारमुत्तारयामास, हारं सबसहाहरिः । कण्ठात् पाशमिय क्षित, महामोहमही जा ॥ २९१ ।। महीपातुरुरोहार-तद्भापाग्भारपर्जितम् । प्रातर्निस्तारकज्योत्स्ना-विस्तार खमिवाभवत् ।। २९२ ।। बाहोमहागलाटोप-रोपयोः स्फोटशङ्कया । स वहिन्धवलया-विवौज्झद् बाहुरक्षकी ।। २९३ ।। ती केयूरपरित्यक्ती, भूभृवाहू बभूवतुः । क्षीणोलवालयलय-परिबपाविवाहिपौ ।। २९४ ।। चक्री प्रकोष्ठतश्चक्रा-णीव मन्मथचक्रिणः । भिन्नरामाभिमानानि, फरणान्यूदतारयत् ।। २९५ ॥ नृपोऽपश्यत् प्रकोप्टौ तो, निर्मुक्ती मणिकङ्कणः । इन्द्रस्तम्भावियोत्तीर्ण-मुममो भाल्यवेटनौ ॥ २९६ ।। क्षोणिपः पाणिपायो-लासायेव रवित्विपः । प्रसक्ता मुद्रिकाः मौज्झ-दङ्गुलीपल्लबालितः ॥ २९७ ॥ अगुल्यो गलितन्योति-योतिरत्राहुलीयकाः । शाखिशाखा इवाभूवन् , ठूनप्रसवपल्लंबाः ॥ २९८ ॥ १ 'डाल' इति भापाया। २ महीन्द्र । ५ 'क्यास' इति भापायाम् । ६ छिनतनाकुरा । प. का०५५