पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपध्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- संचियः शुचिदग्ध्य-प्रबोधैरिति मोधितः । राजकार्येषु राजन्या, पावर्चत शनैः शनैः ।। २७४ ॥ शोकमुक्तः क्रमाद् राजा पोवलेन नयेन सः। मेघोज्झितः शशीयांशु-पन्देनानन्दयत् प्रजाः ॥ २७५ ॥ तदासिन बसुर्धा पाति, धर्मेणाप्यचिकित्सितम् । अभूदर्थिकराप्रासि-रेप दुःखं जगञ्जुषाम् ॥ २७६ ॥ कर्मभिः स भृशं भोग-फलदैरुपदीकृतान् । भोगान भूरितराभोग्यान्, भूविभुर्युभुजेतराम् ।। २७७ ॥ इति चैपमिक सौख्यं, मुाने 'भरत'प्रभो । पूर्वलक्षा ययुः पश्च, स्वामिनिर्वाणवासरात् ॥ २७८ ॥ आंकल्पकल्पनायागा-दन्येधुर्मेदिनीपतिः । अन्तरन्तःपुरस्त्रीणां, स्वास्त्रीणामिव चासवः ॥ २७९ ॥ तत्रैकत्राविशन् सर्वा-झीपरत विभूपणे । चर्णिन्यो विम्वितस्तासां, मनःस्वकस्तु सोऽचियात् ।। २८० ।। शादर्श भयने चक्रिणः प्रवेशः केवलज्ञानप्राप्निश्च .यथाप्रमाणमात्मीयं, रूपं यन्त्र निरूपणा.. विशामीशोजवेशत् तत्र, रतादर्शनिकेतने ॥ २८१ ॥ स तत्र जंगतीजानिः, साङ्गप्रतिविम्बितः । लोकः केवलिनो ज्ञाने, यथोलपुरुषाकृतिः ॥ २८२ ॥ रद्धाऽपि पद्धस्य, द्धितारुण्यधारिणी। कान्तेय भर्तुरवातं, मुद्रिका करतयुता ॥ २८३ ।। रूप निरूपयन् भूप-स्तत्रादर्यो ददर्श सः । श्रस्साहुलीयकामेकां, गतश्रीको कराङ्गुलीम् ॥ २८४ ॥ . मध्येऽङ्गुलीनां सा साऽल-वाराणां निरलकतिः । राक्षि निष्कला स्त्रीणां, सधयानामिवावा' ।। २८५ ॥ १ निःसन्देहम् । २ क-भोगान् । ३ नेपथ्यकरणाय । ४ भरते । ६ फ-'जगतां जानिः । ७ पर्मितरकताधारिणी, पक्षे प्रवलियौवगधारिणी । ८क-'अस्ता) ९ अविद्यमानो भयो यस्याः सा अधया-मनमर्तृका । ५भरता