पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] अष्टादशः सर्गः स विवेश नृपः क्लेश-निवेशश्वदथुभिः । पुरी पौरजनैदृश्य-मानम्लानतमामनः ॥ २६१ ॥ स सौधमध्यमातोऽपि, महारण्येऽशरण्यवत् । रति फुत्रापि न प्राप, संसरन परमेश्वरम् ।। २६२ ॥ वारं वारं विभुं सारं सारं नारंस्त केचित् । हृद्येष्वपि विनोदेषु, हसर्वसववृपः ॥ २६३ ।। त्रिलोकेशस्मृतेः शोक-व्याकुलः कुलमन्त्रिमिः। इत्यजलप्यत्त राजन्यः, स्वाजन्यविशदं वचः ॥ २६४ ।। शोकमरत भरसं प्रति मन्त्रिवचनानि पूर्व राज्यस्थितेनापि, येनायं निखिलो जनः । लक्ष्म्याः शश्वदलङ्कारे, व्यवहारे प्रवर्तितः ।। २६५ ।। वतः कलितदीक्षेण, येन केवलशालिना। धर्मधिरोपितं विश्वं, भवाब्धेरुविधीपणा ।। २६६ ।। कृत्या कृतार्थानात्मान-मिष योऽन्यान् जनानपि । अध्यास्ते स्म परां सिद्धिं, स सिद्धा शोच्यते कथम् ॥ २६७ ।। शुश्राव खामिनो धर्म-देशनामेकशोऽपि यः। शोकप्रकार: संसार-विकारः स न जीयते ॥ २६८॥ गरलेनेव पीयूप, तिमिरेणेव तीनरुक् । कार्पण्येनेव कल्पद्रु-दौर्जन्येनेव सञ्जनः ॥ २६९ ।। अधर्मेणेव सद्धर्मों, मरणेनेव मोक्षगः । हिटलोकेन शोकेन, समशः क्वापि नाप्यते ॥ २७० ।-युग्मम् प्रजाशास्ति स्वयि न्यस्य, स्वामी स्वार्थपरोजनि । बाहुबस्थादयस्तेऽपि, सबै सामिनमन्वगुः ।। २७१ ।। अद्यापि नाऽऽदित्ययशाः, कुमारी धूम्सहः शिशुः । त्वयैकेन प्रजाः पाल्या-श्वेत् त्वं शोकेन जीयसे ।। २७२ ।। निर्माथा इन तनाथ!, कः प्रजाः पालविम्यति । वन त्रिलोकैकधीरस्था-गजस्त्वं भज धीरताम् ॥ २७३ ।।-युग्मम् १ रा-रण्यशरण्य० । २ भरतः।