पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- सचिवैः शुचिदग्ध्य-प्रबोधैरिति घोधितः । राजकार्येषु राजन्यः, पावर्तत शनैः शनैः ॥ २७४ ॥ शोकमुक्तः क्रमाद् राजामोज्यलेन नयेन सः । मेघोज्झितः शशीयांशु-पन्देनानन्दयत् प्रजाः ।। २७५ ।। तदाऽसिन् यसुधा पाति, धर्मेणाप्यचिकित्सितम् । अभूदर्थिकराप्राप्सि-रेव दुःखं जगञ्जपाम् ।। २७६ ।। कर्मभिः स भृशं भोग-फलदैरुपदीकृतान् । भोगान् भूरितराभोग्यान् , भूविभूभृजेतराम् ॥ २७७ ।। इति वैपयिक सौख्य, भुञ्जाने 'भरत'प्रभो । पूर्वलक्षा ययुः पश्च, स्वामिनिर्वाणवासरात् ॥ २७८ ॥ औकल्पकल्पनायागा-दन्येधुर्मेदिनीपतिः । अन्तरन्तःपुरस्त्रीणां, स्व-स्त्रीणामिय वासवः ॥ २७९ ॥ तत्रैकनाविशन् सर्वाङ्गीणरत्नविभूपणे । वर्णिन्यो विम्बितैस्तासां, मनःस्वेकस्तु सोऽविशत् ।। २८०॥ आदर्शभवने पक्रिया प्रवेशा केवलज्ञानप्रामिन .यथाप्रमाणमात्मीयं, रूपं यत्र निरूप्यूमा विशामीशोऽविशत् तत्र, रतादर्शनिकेतने ॥ २८१ ॥ स तत्र जंगतीजानिः, सर्वाङ्गं प्रतिविम्बितः । लोकः केवलिनो ज्ञाने, यथोर्ध्वपुरुषाकृतिः ।। २८२॥ रद्धाऽपि घट्स्य, द्धितारुण्गधारिणी । कान्तेष भर्तुरवातं, मुद्रिका करतभ्युता ।। २८३ ।। रूपं निरूपयन भूप-स्तत्रादर्श ददर्श सः । श्रस्ताद्गुलीयकामेका गतश्रीकां फराङ्गुलीम् ॥ २८४ ।। . मध्ये लीनां सा साउल-झाराणां निरलकतिः । राक्षि निष्कला स्त्रीणां, सधवानामिवाधया' ॥ २८५ ॥ १ निस्सन्देहम् । २ क-गोगान्' । ३ नेपभ्यकरणाय । १ भरते । ५ भरतः । क-गगता जानि.' । ७ वर्द्धितरक्तताधारिणी, पक्षे प्रदर्डियोवगधारिणी । ८ क- 'अस्ता। अविद्यमानो धयो यस्साः सा अशवा-मृगभर्तुका ।