पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- तत्रैव सत्रयामास, चित्ररलाश्मराशिभिः । प्रतिमा नवनवते-ओतृणां 'भरते'श्वरः ॥ २४८ ।। शुश्रूपमाणां तप्रात्म-प्रतिमामयनीपतेः । अभूत् कारयतो व्यक्ता-भक्तिरप्रतिमा पुनः ॥ २४९ ॥ चैत्याद् यहिविभोरेक, प्राणामेकार्जितम् । शतं यशोराशिरूपान् , स्तूपान् भूपालको व्यधात् ॥ २५० ।। मा कार्पानवा याता-यातैराशातनामिह । लौहान् यत्रमयानित्य-कार्षीदारक्षकानिह ॥ २५१ ॥ तैरारक्षकनरैः स्थान, तदगम्यं नृणामभूत् । जैनतचैरिवोद्युक्त-भयानां भव्यमानसम् ।। २५२ ॥ राज्ञाद्रिर्दण्डरनेन, स निर्दन्तः कृत्तोञ्जनि । नृणामगम्यो नारीणां, वाकेन पुमानिय ॥ २५३ ।। वैर्दन्तैमूलतच्छिन्नै नाजुरुचतमो गिरिः । सोनारुह्यो नृणां जने, शाखी शेसाऽङ्खरैरिव ।। २५४ ।। योजनान्तरितान्यष्टौ, तमद्रि परितो नृपः। पदानि विदधे तेन, स ख्यातोऽटापदा'ख्यया ॥ २५५ ।। मानामष्टमिः सोऽद्रि-स्तैः पर्दै१रतिक्रमः । अनारुह्योऽभवन्मोक्षा, कर्मभिर्मविनामिव !! २५६ ॥ इति प्रासादं निर्माप्य, प्रतिष्ठाप्य जिनाधिपान् । विधिना भूधवोऽभ्पर्य, प्रणम्य क्रमतोऽस्तवीत् ॥ २५७ ।। ततः 'सिंहनिपघा'या, निरवद्याखिल किया। नृसिंहो धर्मधीधुर्यः, स दर्या इच निर्ययौ ॥ २५८ ॥ प्रासादं स्वयशोराशि-मिव पल्लवितं ध्वजैः। पश्यन् विवलितनीय मुत्ततार गिरेपः ॥ २५९ ॥ स खामिसरणकान-मानसो मानवेश्वरः । यया वयोध्या नगरी, कप्यादिष्टापदा'द्रितः ॥ २६॥ २ क-इछने.' ३ क-नारोमो ५ छिरित्पन्वयः। ५ क- अनारोहो।