पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३१ चरित्रालयम् ] अष्टादशः सर्ग: स विवेश नृपः क्लेश-निवेशश्रवदश्रुभिः । पुरी पौरजनैदृश्य-मानम्लानतमाननः ।। २६१।। स सौधमध्यमासोऽपि, महारण्येऽशरण्यवत् । रति कुत्रापि न प्राप, संसरन परमेश्वरम् ॥ २६२ ॥ वारं पार विभु सार-मार' नारस्त केचित् । हृद्येष्यपि विनोदेपु, हतसर्वस्वपन्नृपः ॥ २६३ ॥ त्रिलोकेटास्मृतेः शोक-व्याकुलः कुलममिभिः । इत्यजलप्यत राजन्या, खाजन्यविशदं वचः ॥२६४ ॥ शोकमरत भरत प्रति मभिवचनानि पूर्व राज्यस्थितेनापि, येनायं निखिलो जनः । लक्ष्म्याः शश्वदलङ्कारे, व्यवहारे प्रवर्तितः ।। २६५ ॥ ततः कलितदीक्षेण, येन केनलशालिना। धर्मेऽपिरोपित विधं, भवाब्धरुद्दिधीर्पणा ।। २६६ ॥ कृत्या कृतार्थानात्मान-मिष योऽन्यान् जनानपि । अध्यास्ते स पर सिद्धि, स सिद्धः शोच्यते फथस् ? ॥ २६७ ।। शुश्राप स्वामिनो धर्म-देशनामेकशोपिया। शोकप्रकार संसार-चिकारः सन जीयते ॥ २६८ ।। गरलेनेव पीयूर्प, तिमिरेणेव तीनछ । कार्षम्येनेव कल्पगु-दोर्जन्येनेम सञ्जनः ।। २६९ ॥ अधर्मेणेव सद्धर्मो, मरणेनेव मोक्षगः । हिटलोकेन शोकेन, तत्वज्ञा कापि नाप्यते ॥ २७० ।-युग्मम्, प्रजाशास्ति त्वयि पस्य, स्वामी स्वार्थपरोजनि । पाहुयल्यादयस्तेशप, सर्व स्वामिनमन्वगुः ।। २७१ ॥ अद्यापि नाऽऽदित्ययशाः, कुमारी धू सहः शिशुः। त्यफेन प्रजाः पाल्या-शेव त्वं शोफेन जीपसे ॥ २७२ ।। निर्बाधा इव तनाथ, कः प्रजाः पालयिष्यति । सत् निलोककधीरस्या-गजस्व मज धीरताम् ।। २७२ ।।-युग्म १ ख-रण्यशरण्या'। २भरत ।