पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० .. श्रीपन्नानन्दमहाकाग्यम् [ श्रीजिनेन्द्र- तत्रैव सत्रयामास, चित्ररताश्मराशिमिः। प्रतिमा नवनयते-चूमा 'भरतेश्वरः ॥ २४८।। शुश्रूपमाणां तत्रात्म-प्रतिमामवनीपतेः । अभूत् कारयतो व्यक्ता-भक्तिरप्रतिमा पुनः ॥ २४९ ।। चैत्याद बहिविभोरेक, भ्रावणामेकचार्जितम् । शवं यशोराशिरूपान् , स्तूपान् भूपालको व्यधात् ।। २५० ॥ मा कार्युर्मानबा याता-यातरामातनामिह । लौहान यमयानित्य-कापीदारक्षकानिह ।। २५१ ।। सैरारक्षकनरैः स्थान, उदगम्यं मृणामभूत् । जैनतरित्रोद्युक्त-भयानां भव्यमानसम् ।। २५२ ॥ रानाद्रिर्दण्डरनेन, स निर्दन्तः कृतोञ्जनि । नृणामगम्यो नारीणां, वाईकेन पुमानिय ।। २५३ ॥ तैर्दन्तैमूलतश्छिम्म जुरुचतमो गिरिः। सोनारुह्यो नृणां जह, शाखी शाखाकररिव ।। २५४ ॥ योजनान्तरितान्यष्टी, चमद्रि परितो नृपः। पदानि विदधे तेन, स ख्यातोऽष्टापदाख्यया ॥ २५५ ॥ पानामष्टभिः सोऽद्रि-स्तः पदैर्दुरतिक्रमैः । अनारोऽभवन्मोक्षा, कर्मभिर्भविनामिव ।। २५६ ॥ इति प्रासादं निर्माप्य, प्रतिष्ठाप्य जिनाधिपान् । विधिना भूधयोऽभ्यर्थ्य, प्रणम्य क्रमतोऽस्तवीत् ।। २५७ ।। ततः 'सिंहानिपघाया, निरवद्याखिल क्रियः । नृसिंहो धर्मधीधुर्यः, स दर्या इय निर्ययौं ।। २५८ ॥ प्रासादं स्त्रयोराशि-मिव पाल्लवित ध्वजः। पश्यन् विचलितग्रीव-मुततार गिरेपः ॥ २५९ ॥ स खामिस्मरणकान-मानसो मानवेश्वरः । यया वयोध्या नगरी, कशा'दापदा'द्रितः ।। २६०॥ १ क-निक। २ फ-श्छन्ने ३ फ-जनारोह्यो। सिरित्सन्यया। ५क-जगनारोद्योग