पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रालयम् ] अष्टादशः सर्गः स विवेश नृपः क्लेश-निवेशश्रवदश्रुभिः । पुरी पौरजनैदृश्य-मानम्लानतमाननः ॥ २६१ ।। स साँधमध्यमातोऽपि, महारण्येऽशरण्यवत् । रवि कुत्रापि न प्राप, संसरन परमेश्वरम् ।। २६२ ॥ बार वार विभुं सारं-सारं नारंस्त केचित् । हृयेषपि विनोदेषु, हृतसर्वस्ववन्नृपः ॥ २६३ ॥ त्रिलोकेशस्मृतेः शोक-व्याकुलः कुलमन्त्रिभिः । इत्यजन्तप्यत राजन्यः, स्वाजन्यविशदं यथः ।। २६४ ।। शोकप्रद भरतं प्रति भत्रिवचनानि पूर्व राज्यस्थितेनापि, येनायं निखिलो जनः । लक्ष्म्याः शश्वदलङ्कारे, व्यवहारे प्रवर्तितः ॥ २६५ ॥ ततः कलिवदीक्षण, येन केवलशालिना । धर्मेऽधिरोपित विश्व, भवाब्धेरुहिधार्पणा ।। २६६ ।। कृत्वा कृतार्थानारमान-मिष थोऽन्यान् जनानपि । अध्यास्ते स पर सिद्धिं, स सिद्धः शोच्यते कथम् ॥ २६७ ।। शुश्राव स्वामिनो धर्म-देशनामेकशोऽपि यः। शोकप्रकारः संसार-विकारैः स न जीयते ।। २६८ ॥ गरलेनेव पीयूष, तिमिरेणेय तीव्ररुक । कार्पण्येनेर कल्पड-दोर्जन्येनेव सञ्चनः ॥ २६९ ॥ अधर्मेणेय सद्धर्मों, मरपोनेच मोक्षगा। क्लिष्टलोकेन शोकेन, तत्वज्ञः क्वापि नाप्यते ।। २७० ।-युग्मम् प्रजाशास्ति त्वयि न्यस्य, स्वामी स्मार्थपरोजनि । याहुबल्यादयस्तेऽपि, सर्वे स्वामिनमन्वगुः ।। २७१ ॥ अद्यापि नाऽऽदित्यपशा, कुमारो धूसिहः शिवः। स्वयकेल प्रजाः पाल्या-शेत वं शोफेन जीपसे ।। २७२।। निर्नाथा इव तन्नाथ, कामना पालयिष्यति । तत् त्रिलोकैकधीरस्सा-इजस्त्वं भज धौरताम् ॥ २७३ ।।-युग्मम् १ स्व-'अपयशरण्या। २ भरत'।