पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः चरित्रांइयम् ४२९ शकादिभिः प्रभोर्वष्ट्रादिग्रहणम् जग्नाहोपरिगां शक्रो, दंष्ट्रां वामेतरां विभोः। ऐशानोऽप्यूर्ध्वगां दंष्ट्रां, खीचने वैक्षिणेतराम् ।। २३६ ।। चमरेन्द्रोऽग्रहीद दंष्ट्रां, दक्षिणस्थामधस्तनीम् । घलिस्त्वधस्तनी यामा, दन्तानन्ये तु वासवाः ।। २३७ ।। कीफसान्पुररीचकु-स्ततोऽन्ये त्रिदिवौकसः । चितात्रयानलं श्राद्धा, लब्ध्वाऽर्चन्ति स्म मासु ॥ २३८ ॥ केचिद् भवन्दिरे भसा, नीत्या वेश्मसु नित्यमः । चश्चितात्रयस्थाने, श्रीन स्तूपास्त्रिदियौकसः ॥ २३९ ॥ 'मन्दीश्वरे' ततो द्वीपे, 'नित्याहन्महिमोत्सबम् । फुर्वन्तस्ते सुपर्वेन्द्राः, स्थानं जन्मुनिज निजम् ॥ २४॥ खेपु खेपु विमानेपु, स्तम्मे 'माणवकाऽभिधे । न्यधुरिन्द्राः स्वामिदंयां, वृत्ते बन्नसमुद्के ।। २४१ ॥ वास्तव सापिता भयत्या, पूजयन्ति स नित्यशः । 'ते तेषां तत्प्रभावेण, शश्वद्विजयमङ्गले ।। २४२ ।। भरलेन प्रासादनिर्मापणम् चत्र 'सिंहनियद्यारख्यं, प्रासाद 'भरतेश्वरः । प्रभुसंस्कारभूपाचे, मणीमयमकारयन् ।. २४३ ।। स एफयोजनायाम-स्त्रिंगन्यूतसमुन्नतः । चक्रे बर्द्धकिरतेन, नानारसैपाश्या ॥ २४४ ॥ द्वारापि तत्र चत्वारि, जज्ञिरे स्फटिशाश्ममिः। प्रतिद्वारं तोरणानि, रनरूपाणि पोडश ।। २४५ ।। द्वारपु मण्डपनेक्षा-मण्डपाखिलं पुरः। नानारलमर्ग मो, प्रासादे तत्र चित्रकन ॥ २४६ ।। तत्र श्रीवृषभादीनां, चतुर्विशतिरर्हताम् । निर्मित प्रतिमा रते-पंधापर्णप्रमाः मात् ॥ २४७ ॥ १ दक्षिणाम् । ३ घामाम् । ३ गतीनि । Bाश्वती जिनपतिमा०। इन्द्रा । ६ इन्द्राणाम् । ७ दंशाममावेण । ८ पदकोश। ९ क-चित्र d