पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीपद्यानन्दमहाकाध्यम् [श्रीजिनेन्द्र- मोहप्ररोहणादेव-मुहिलापमिलापतिम् । प्रबोधमधुरवाक्य-पौधयामास पासवः ॥ २२३ ॥ आभियोगिकगीर्वाणान् , गीर्वाणाधिपतिस्ततः । 'नन्दना'चन्दनासि, समाहर्तुं समादिशत् ।। २२४ ॥ अनिमेपा निर्मपात् ते, घनं गोशीर्षचन्दनम् । आनिन्यः शतमन्युस्तै-शिवात्रयमकारयत् ॥ २२५ ॥ ग्राग-ऽपाक्-प्रत्यक्षु वृत्तां, ते व्यसां चतुरस्रकाम् । प्रभो रिक्ष्वाकु'वैश्याना-मन्यपणां चितां व्यधुः ।। २२६ ॥ क्षीरनीरधिनीरेण, देवानीतेन देवराट् । स्वामिनः नपयामास, चपुर्विपुलभक्तितः ।। २२७ ।। गोशीपचन्दनलिया, वासबो दिव्यवाससा । रत्नालङ्करणैश्यापि, जगद्विभुमभूपयत् ।। २२८ ।। अन्ये वन्यमहर्षीणा, त्रिशास्त्रिदशेन्द्रयद् । सपनप्रमुखं सर्व, भक्तियुक्ता वितेनिरे ॥ २२९ ।। सहसवायाः शिविका-स्तिस्रो रलैः सुरा ध्यधुः। प्रणम्यांही विभोर्देह, शिविकायां हरियधात् ॥ २३० ॥ शिनिकायां द्वितीयायां, मुनी निक्ष्याकुवंशजान् । यतीनन्यांस्तृतीयायां, मारोप्य न्यधुः सुराः ॥ २३१ ॥ वाधेषु वाद्यमानेपु, शाकस्तां शिविकां प्रभोः। चितोपान्ते निनायान्ये, निन्युश्च शिविक सुराः ।। २३२ ॥ चितासु तासु देवेन्द्रो, देवाथापि यथाक्रमम् । प्रभु'मिक्ष्याकुवंश्यांथ, मुनीनन्यांत्र चिशिपुः ॥ २३३ ॥ शाज्ञयामिकुमारा-श्चितास्वावनिकायकान् । वायून चापुकुमाराश्य, ज्वालनाय विचक्रिरे ।। २३४ ॥ मुक्त्याऽस्थीनि प्रदग्धेषु, धातुष्वन्दकुमारकाः। ध्यमापयन क्षीरनिधे, क्षीरनीरैचिवानलम् ।। २३५ ॥ १ इन्द्रः। २ पूर्वदक्षिणपश्चिमासु। आशु-शीयम् । ४ मेघफुमाराः ।