पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] अष्टादशः सर्गः शुरुध्यावं तृतीयं प्राक, सूक्ष्मक्रियमसाधयत् । सतस्तरीयमुच्छिन्न-कियं नाम समरश्रयत् ।। २१०३-विशेषकम् एरण्डवीजचद् बन्धा-भावार्ध्वगतिः प्रभुः । ऋजुनैवावना सिदि, भेजेऽनन्तचतुष्टयः ॥ २११ ।। आरु पणि, निःश्रेणि शितकेला। पदं प्रापुः परं तेपि, सहस्त्राः साध्यो दश ॥ २१२ ।। प्रैलोक्यप्रनिर्वाण-कल्याणान्नरकस्पृशाम् । सदा दुासनिममाना-मपि सौख्यमभूव क्षणम् ।। २१३ ।। अस्तीकशोकसन्छनो, भरतो मूर्च्छयाऽपतत् । दुःसच्छेदि सदाचासीन्-न कोऽपि रुदितं यतः ।। २१४ ।। चक्रिण झापयन् दुम्स-सेदभेदनकारि वत् । शकः साहन्दनं चके, समग्रेनिदशैः सह ॥ २१५ ॥ रदितैरुदितस्तेषां, विमूर्छथक्रवर्त्यपि । सरोद रोदसीमोई, पूत्कारः परिपूरयन् ॥ २१६ ।। रुदितेन क्षणाद तेन, शोकोऽन्तश्चक्रवर्तिनः । कुठारस्फारपान, दास्यन् माप दीर्णताम् ॥ २१७ ।। दुःखशल्याकुलस्वान्त-विशल्पीकारकारणम् । क्दादि किल लोकेऽपि, शोके भूद् रुदितनमः ।। २१८ ॥ विललाप ततः ६मापः, सन्त्यज्येत्यात्मधोरताम् । हा सात! हा जगत्रात-रत्यक्त्वा मां गतवानसि ॥ २१९ ॥ बाहुपल्यादयस्तेऽषि, भ्रातरो मम निर्ममाः । स्वसारी नाली-सुन्द्रयों, पुफ्रीकादयोङ्गजाः ॥ २२० ॥ श्रेयांसनमुखाः पीया, मां मुक्त्वैकाकिन हर । प्रक्षीणाखिलकर्माणो, निर्माणपदमाश्रयन् ॥ २२१ ।। जीवाम्यचापि पापोऽई, राज्यमोहं त्यजामिन । त्वद्धर्मदेशनाशम, त्वां विना नाथ ! कुत्र मे ॥ २२२ ॥ १ एतत्परूपार्थ प्रेक्ष्यता तत्त्वार्थ(ष ९, सू०३८)वृत्ति (५० २६१-२७३ विशेषाचदर (गा० ५२८-५३३) विचारसारः (पृ० ८३), लोकमकामा। (सं०३) या २ क-गी। ३ पृथ्ष्याफामामध्यम् ।