पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ शीपद्मानन्दमहाकाव्यम् [प्रीजिनेन्द्र- भरतस्य रयोगिन्न-भालखेदोदविन्दुभिः । प्रभुभक्तेश्वभून्मुक्ता-पट्टवन्ध इबाध्वनि ॥ १९८ ॥ छन्ने मूर्भि धृतेऽप्याप, न वापः क्षमापतेः शमम् । नान्तस्तापो विना याति, खामिनो दर्शनामृतम् ॥ १९९ ॥ असं स्खलन्तीश्चरण-चारे चामरधारिणी। पथाचके चक्रवर्ती, स मरुजितरत्वरः ॥ २०० ॥ त्वस्या परया क्षमापः, नाप'दष्टापदं क्षणात् । तेसानुकूलन कर्तु-मैल्पीभूत इबाध्वनि ॥ २०१ ।। ततः स 'भरत'स्वामी; पदगामी पदातिवत् । 'अष्टापदाद्रिमारोहद्, वायुनुन्न इवाम्बुदः ॥ २०२ ।। स्तोकहर्ष दधौ शोक, तत्र प्रेक्ष्य प्रभु नृपः । सन्ध्याज्योतिर्युतं यान्तं, शितिपक्षप्रदोपवत् ।। २०३ ॥ चक्री प्रदक्षिणीकृत्य, स पर्यवासनं प्रमुम् । नत्वा तदास्यदृक् पार्थे, निषसाद विपादवान् ।। २०४ ॥ इत्थं स्थिते प्रभा सुस्थाः, कथमे स्थिता इति । किलेन्द्राणां चतुःपटे-विष्टराणि चकम्पिरे ॥ २०५॥ तेञ्चबुध्यावधिज्ञानान्-निर्याणसमयं तदा । प्रभोरभ्यासमभ्येयु-रिन्द्राः सर्वे मनस्त्वराः ।। २०६ ।। दत्त्या प्रदक्षिणां नत्या, प्रभु मौनपरायणाः । निपेदुः सविपादास्ते, पद्रूपधरा इव ॥ २०७ ।। माघकृष्णप्रयोदश्यां प्रभोर्निर्माणम एतस्यामवसर्पिण्या, तृतीयारे गते सति । ऊने वसिभिर्मास-रष्टभिः पक्षसंयुतैः ॥ २०८ ॥ माघमासस्य कृष्णायां, योदश्यां तिथावध । पूर्वाभांचिगे चन्द्र, पर्यशासनगः प्रभुः ।। २०९।। १प्रभुभक्तेषु भरतस्य नुक्तापबन्ध. सञ्जातः । ३ स-अल्पीभूय। ४ कृष्णापइसायकालवर। ५ प्रमुमुन्धाष्टिः । भरतस्य।