पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ श्रीपरमानन्दमहाकाव्यम् [श्री जिनेन्द्र- भरतस्य रयोनिन-भालखेदोदविन्दुभिः । ग्रंथभक्तेष्वभून्मुक्ता-पयन्ध यात्रनि ।। १९८ ।। छन्ने मूभि धृतेऽप्याप, न तापः क्षमापतेः शमम् । नान्तस्तापो विना याति, स्वामिनो दर्शनामृतम् ॥ १९९ ॥ अलं स्खलन्तीवरण-चारे चामरधारिणी। पश्चाचके चक्रवर्ती, स मरुजित्वरत्वरः ॥ २०० ।। स्परया परया मापः, प्राप'दष्टापद' क्षणात् । सानुकूलनं कर्तृ-भैल्पीभूत बाध्वनि ॥ २०१ ॥ ततः स 'भरत'स्वामी, पदगामी पदातियत् । 'अष्टापदा'द्रिमारोहद्, वायुनुन्न इनाम्बुदः ॥ २०२॥ स्तोकहर्ष दधौ शोक, तन्न प्रेक्ष्य प्रभु नृपः। सन्ध्याज्योतिर्युत धान्तं, "शितिपक्षप्रदोपवत् ।। २०३।। चक्री प्रदक्षिणीकृत्य, स पर्यासनं प्रभम् । नत्वा तदारसदृक् पार्य, निपसाद विपादवान् ।। २०४ ।। इत्थं स्थिते ममौ सुस्थाः, कथमेयं स्थिता इति । किलेन्द्राणां चतुःपप्टे-विएराणि चकम्पिरे ॥ २०५ ॥ तेऽवयुध्यावधिज्ञानान्-निर्वाणसमयं तदा । प्रभोरभ्यासमभ्येयु-रिन्द्राः सर्वे मनस्त्यराः॥२०६॥ दत्त्या प्रदक्षिणां नवा, प्रभु मौनपरायणाः । निपेदुः सविषादास्ते, पद्रूपधरा इव ॥ २०७ ॥ माघकृष्णत्रयोदश्यां प्रमोनिर्वाणम एतखामवसर्पिण्या, हतीयारे गते सति । ऊने पखिभिर्मास-रएभिः पक्षसंयुतैः ।। २०८ ॥ मायमासस्य कृष्णायां, प्रयोदश्यां तिथावथ । पूर्वाऽभीचिगे चन्द्रे, पर्यङ्कासनगः प्रभुः ।। २०९॥ १प्रमुभनेषु भरतस्य मुक्तापट्टवन्धः समातः । २ भरतस्य । ३ ख-'अल्पीभ्य' । ५ फूष्णपक्षखार्यकालमत् । ५मभुमुख दृष्टिः ।