पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः ४२५ चरित्रायम् ] पश्चाशत्सहस्तवतुः-सहस्राभ्यधिक पुनः । अन्वितान्यभवन् पञ्च, लक्षाणि श्राचिकास्तथा ।। १८६ ॥ निर्वाणसमयेऽष्टापदं प्रति प्रभोर्गमनं भरतस्य च सखेद् तत्रागगनम् दीक्षाकालाव पूर्वलक्षे, गते विजगतीपतिः । मोक्षकालं निजं मत्या, ययाविष्टापदा'चलम् ।। १८७ ।। आरोहद् विष्टपाधीशो-'इष्टापदं सपरिच्छदः । उच्चैस्तपस्तरोमोक्ष-फलयाहस्पृहः किल ॥ १८८ ।। तत्र शिश्राय साधूनां, सहस्रर्दशमिः सह । पादपोपगम स्वामी, चतुर्दशतपःपरः ।। १८९ ।। ततो 'भरत'नाथाय, जगमार्थ तथा खितम् । गत्वा 'चिनीता' कथया-मासुराशु गिरिस्थिताः ॥ १९ ।। आकर्य तद्वचः कर्ण-पत्रसूचीसहोदरम् । अप्राप्तपूर्विकामति, चक्रवर्ती तदाऽवभूत् ।। १९१ ।। पत्री चतुर्विधाहार-परिहारपरे अभी । चतुर्गतिप्रकारेऽपि, संसारे चिरसोऽभवत् ।। १९२ ॥ मुमोचाजसमधूणि, भरलोभिरैर्भूतः । दीतशोकानलक्लिन-कपालसन्दविन्दुधत् ।। १९३ ॥ ततः प्रतस्थे 'भरतः, प्रत्यऽष्टापद पर्वतम् | पेण पादचारेण, सान्तःपुरपरिच्छदः ।। १९४ ।। कर्करः कर्कशे मार्ग, राजा नरजारि वेदना । हृदा धृतेन शोकेन, कृतजेनेव संहृता ।। १९५ ॥ खरकर्करदूनवि-क्षरद्रक्ताच्छलात् । संसाररागस्तस्यान्तः, शोकमुन्नः किलागलम् ॥ १९६ ।। से जनरुपीतेपु, वाहनेम्वाहरोह न । मद्यानमानतो नैपाँ, नयनमित्ति मानसात् ।। १९७ ॥ २ वाहनानाम् । ३ क-'न यान०' । स्तः। ya 91 ४ गमनम् ।