पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- मासि चैत्रे पौर्णमास्या, मासान्ते केवलं ततः। नधर्म पुण्डरीकस्य, श्रभयानां ततोऽभवत् ॥ १७३ ॥ शुक्लध्यानरधिरोहण, क्षीणेष्वखिलकर्मसु ! प्रापत् तपखिकोटीभिः, पुण्डरीका परं पदम् ।। १७४ ।। स्वर्गादागत्य गीर्वाणा, निर्वाणाप्तिमहोत्सवम् । क्षणात तेषां महीणा, मरुदेव्या इन व्यधुः ॥ १७५ ॥ तीर्थकद प्रथमः स्वामी, यथा श्रीवृपभस्तथा । तदानी प्रथम तीर्थ, जरे 'शत्रुअयो' गिरिः ॥ १७६ ।। सिद्धो महपिरेकोपि, तीर्थतां स्थानमानयेत् । महर्पिकोटयो यत्र, किं पुनः सिद्धिमत्रजन् । ॥ १७७ ॥ 'शत्रुक्षयो' ऽद्रिपु 'सिद्धि-क्षेत्रत्वान्मुकुट स्फुटम् । नानारतमयं चक्र-वी चैत्यमकारयत् ॥ १७८ ।। प्रविम्ब पुण्डरीक-युक्त (कृतं ) तदन्तरा । आत्मानमिव विश्वान्त-रात्मानं च स्थिरं व्यधात् ।। १७९ ॥ विहन् भविनो भाखद-भवतापोज्झितान् विभुः । चन्द्रश्चन्द्रातपेनैव, बोधिदानेन निर्ममे ।। १८० ॥ श्रीऋषभदेवस्य परिवारः प्रभोः सर्वपरीवार, समभूदिति साधवः । सहस्राथतुरशीतिः, साध्वी लक्षत्रयं पुनः ॥ १८१ ।। चतुःसहस्सी पञ्चाशदू-युक्ता ससशती तथा । चतुर्दश पूर्वधरा-स्त्वयधिज्ञानिनो नव ॥ १८२ ।। सहस्राणि केवलिना, सहस्रा विंशतिः पुनः । विंशतिः सहस्राः पट्-शती सक्रिपलब्धयः ॥ १८३ ॥ सादा पदयाती द्वादश-सहस्राणि तु वादिनः । एतापन्त एव तथा, मनापर्ययशालिनः ॥ १८४ ॥ द्वाविंशतिसहस्राणि, त्यनुत्तरोपपातिनः । त्रीणि लक्षाणि पश्चाशन, सहस्राः श्रापकास्तथा ।। १८५॥ स-चने मासि पूर्णिमायाम्। २ क-सिद्ध । ३रा-सदनन्तरा' ।