पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम्.] ४२१ विश्वोपकारनिद्रता, माध: यूयं यथा क्या । 'भरते भाविनो धर्म-चक्रिणश्चक्रिणः कति ।। १३५ ॥ भाविनां त्रयोविंशत्य हेदेकादश चक्रिणाम् । प्रत्येक नवसङ्ख्यानां, विष्णूनां सीरिणामपि ।। १३६ ।। प्रतिविष्णूनां च ततः, पितृमानपुराभिषाः । पर्णा-ऽयु-मान-गत्यादी-वक्रिणेऽकथयत् अमुः॥१३७ ।।-युग्मम् कि कोऽप्यस्ति सदस्खत्र, नाथ ! तीर्थ प्रवर्ण यः। पवित्रयिष्यति क्षेत्रं, 'भरत' भगवानिक ॥ १३८॥ इत्युक्ते चक्रिणा धर्म-चक्रीत्यूचे पुनर्नुप! । मरीचिरिति पुत्रस्ते, परिवाद प्रथमोऽस्ति यः ॥ १३९ ।। स क्षेत्रे 'भरते'च, पुरे 'पोतन'नामनि । त्रिपृष्टनामा प्रथमः, पद्मनाभो भविष्यति ।। १४० ॥ भावी प्रत्यग 'विदेहे, 'पकी 'मूका पुरि श्रुतः । धनञ्जयस्य धारिण्याः, प्रियमित्रायोऽङ्गजः ।। १४१ ॥ भवं भूरितरं भान्स्पा, 'भारतेऽत्र भविष्यति । तीर्थङ्करश्चतुर्षिशो, महावीराहयस्त्वसौ ॥ १४२ ।। निशम्येति समादाय, स्वाम्यनुज्ञां नरेश्वरः । तं मरीचिं नमस्कt, भक्तिनोभिजन्मिवान् ॥ १५३ ॥ प्रथमस्त्वं त्रिपृष्टाख्यो, 'विष्यसेनो भविष्यसि । यच चक्री 'निदेहे'पु, नियमित्र इति श्रुतः ॥ १४४ ॥ तम्भ चन्दे तवेदन, पारिवाज्यं न वा जनुः। तत् तु बन्दै यदहंस्त्वं, चतुर्विंशो भविष्यसि ॥ १४५ ।। 'भरते'शोऽभिधायेति, दत्त्या तिस्रः प्रदक्षिणाः । नियोजिताञ्जलिमौली, तस्य तेने नमस्कृतिम् ॥ १५६ ॥-विशेषकम् ततः खामिनमानम्या-ऽयोध्या' राजा ययौ पुरीम् । कृत्वाश्य निः करास्फोट, मरीचिरिदमूचियान् ॥ १७ ॥ १तीर्थक्षरा। २. बलदेवानाम् । ३ख-'नामगोना। ५ चामुरेवः ५ क-'मूकापरि। ६ वासुदेव । ७ स-तनु।