पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

r ४२० श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- चमा-विजयम् 'राज-गृहे' द्वादशकामुकः । जयस्यब्दसहसायु-नमिनेमिजिनान्तरे ॥३३५ ॥ 'कॉम्पिल्ये' ग्रहादत्तस्तु, चूलिनी-ब्रह्मानन्दनः । सप्तवर्षशतायुधः, सधन्यसमुन्नतिः ॥३३॥ श्रीनेमिनाथश्रीपाय नाथतीर्थान्तरे त्यसौ । रौद्रध्यानपसे मामी, सप्ती नरकावनीम् ॥३३७॥ तन प्रभुरपृष्टोऽपी-पाण्यच्चयर्द्धविनामाः । निराण्डावनिमोक्तारो, वासुदेवा नवासिताः ॥३३८॥ अष्टमः काश्यप' कुल-रतेषु शेषास्तु गौतमाः' । सापना भातरस्तुपा, गलदेवाः सिता मय ॥३३॥ निपृष्ठः केशवस्तन, नगरे पोतगाइये । प्रजापति-मृगायस्पो, मुतोऽशीतिधनूनतिः ॥३.४०॥ महीं विहरमाणे तु, थेयांसजिगपुद्गवे । चरीत्यदलक्षा-युरन्त्यनरकं गमी ॥ ३४॥ 'द्वारावत्पां' दिपृष्ठस्तु, धनुःसप्ततिमुन्नतः । मुर्व विहरमाणे तु, बापूज्यजिनेश्वरे ॥ ३४२ ॥ द्वासमतिवर्षलक्षा-युः पमा-ग्रानन्दनः । गमिष्यति च सोऽवझ्य, पाटी नरकमेदिनीम् ॥२४॥ 'द्वारावत्या' स्वयम्भूत, धनुष्पष्टिसमुन्नतिः । पष्टिवत्सरलक्षायु-बिमलसामिपन्दकः ॥३३॥ भद्रराजस पृथिवी-देच्याौष तनूरहः । गमिष्यति च पूर्णायः, पष्टिका नरकावनीम् ॥ ३५ ॥ तसामेघ नगर्यो तु, पुरुषोत्तम आख्यया । पञ्चाशकार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ॥३४६॥ वर्तमाने निनेऽनन्त, त्रिंशलक्षाब्दजीवितः । समाप्ताथुरसौ पष्ठी, गरकोबी गमिष्यति ॥ ३४७ ॥ 'अश्वपुरे' तु पुरुष-सिंहो नानाः भविष्यति । धर्मनाथजिने पञ्च-चत्वारिंशन्नतिः ॥३४८॥ शिवराजा-अमृवासन-चर्पलक्षाण्यसौ दश । आयरनुपाल्य पछी, नरकोनी गमिष्यति ॥३४॥ 'चक्रपुर्यो' तु.पुरुष-पुपहरीकोमिधानतः । अरमल्यन्तरे लक्ष्मी-वतीमहाशिम्सुतः ३५० एकोनविंशतं चापा-नयमुन्नतविग्रहः । पञ्चषष्टिसहसान्दा--युः घठं नरके गी | ३५१ ॥ दत्तो पाराणसी पुर्या, पदविंशतिधनग्नतिः । जिनान्तरे तु सबैव, शेपवत्यग्निसिहमः ॥ ३५२ ॥ पट्पञ्चाशत् सहसानि, घर्षाणामस जीवितम् । गमिष्यति च पूर्णाः, पञ्चमी गरकावनीम् ॥३.५३॥ नारायण इति ख्यातः, पुरै 'राजगृहा'हये । द्वादशाब्दसहसायु-मुनिनम्यन्तरे त्यसौ ॥३५४ ॥ कैकेयी-दशरथभू-धनु-पोडशकोलतिः । गमिष्यति च पूर्णाधु-स्तुरीयां नरकापनीम् ॥ ३५५ ।। कृष्णस्तु 'मथुरा पुयौं, देवकी वसुदेवभूः । यन्दिता नेमिनाथस्य, दशघन्यसमुच्छ्यः ॥३५६१ सहसमेक वर्षाणा-मायुरस्य भविष्यति । ततो नरकम दिन्या, तृतीयायां गमिष्यति ॥ ३५७ ॥ 'प्रथमो बलदेवस्तु, सत्र भद्रासुतोऽघलः । पश्चाशीतिपैलझा प्यासुरस्य भविष्यति ॥ ३५८ ॥ दिनीयस्तु पददेवी, ग्गवी विजय आरत्यया सुभद्रामः पाप-स्यादरम्यान ही विना ३५९ तृतीयस्तु पलदेवो, भाद् इत्यभिधागत । सुप्रभाभः पश्पष्टि-पर्पलक्षाणि जीविता ॥ ३६० ॥ चतुर्षस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽष्टपञ्च-पश्चाशष्टझर्जीवितः ।। ३६१ ॥ पश्चगो बलदेवस्तु, माघी मामा सुदर्शनः । सप्तदशवर्षलक्ष-जीवितो विजयामुतः ॥ ३२ ॥ पष्टो अलो वैजयन्त्याः, सनुरानन्द आख्यया । पश्चाशीविसहस्राणि, वर्षाणागस्य जाक्तिम् ३६३ सप्तमो क्लदेवस्तु, नन्दको नामघयतः । पसपदिसहसान्दा-युजयन्तीसमुमनः ॥ ३६४ ।। अष्टमस्तु बलदेवः, पझोपराजितासुतः । पञ्चदश रहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६५ ॥ नवास्तु बलदेवो, राम इत्यभिधानतः । द्वादशान्दशतायुम्को, रोहिणतनुसम्मः ॥ ३६६ ॥ समाष्टी मोक्षगा रामो, 'प्रन'कल्पं गमिष्यति । झासर्पिण्यां भरते', कृष्णती तु सेस्स्थति ३६७ अश्वनीवस्तारकश्थ, मेराको मधुरेष च । निशुम्म पलि-प्रल्हाद लकेश-भगधेश्वराः ३६८ यासुदेपपतिमहाः, सबै पकाहारिणः । हनिष्यन्ति निलेश्वर-वासदेवकर गते। ।। ३५९ ॥ ४