पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राद्वयम् ] अष्टादशः सर्गः रक्तोस चतुष्पश्चाशद, पर्पलक्षाणि तु ते 1 तथा सागरोपमाणी, चतुःपञ्चाशवन्तरे || २०१॥ 'काम्पिल्यै च कृतवर्म-श्यामाभूपिमलो जिनः। पटियरतरलक्षायुः, पष्टिधन्दा सुवर्णरुक्।।३।। अयुष्य च पञ्चदश, वर्षलझाणि तु प्रतम् । वासुपूज्यान्सवमोक्षा-इन्तरे च त्रिंशदर्णयाः ३०३ अयोध्या मां सिंहसेन-सुयशोभूः सुवर्णरुक् । यनन्तस्त्रिंशशक्षादा-पञ्चाशद्धमूलति १३०५॥ सानि वर्षलक्षापि, सक्ष तस्य पुनर्जतम् । विमलमोक्षान्मोझा-न्सर च नय सागरः ॥३०५ । धर्मों 'रल'पुरे भानु-ग्रताभूः सुवर्णरुकू । दशाब्दलक्षायुः पय-चत्वारिंशद्धन्नतिः ॥ ३०६ ॥ पर्यायस्तस्य वर्षाणां, सार्द्धलक्षद्वयं खल । अनन्तमोक्षतन्मोक्षा-ऽन्तरेऽणवचतुष्टयम् ।। ३०७ ॥ पुरे गजपुरेशान्ति-विश्वसेना-ऽचिरासुतः । खर्णवर्णोऽष्टलक्षामु-यत्वारिंशबनून तिः३०८ पञ्चविंशतिरब्दाना, सहसाण्यस तु ते । अब्धित्रयं पल्यचतु-र्भाग मिकोणमन्तरम् || ३०९.१ कुन्थुर्गिजपुरे' म्वर्ण-वर्णः शूर थियो मुतः । पश्चनवस्यन्दसह-सायुः पल्माईशान्तरः॥२.१०॥ पञ्चत्रिंशदनस्वार, पर्चागस तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसराशतानि च ॥ १११॥ वर्णागोऽरो गनपुरे, देवी-सुदर्शनात्मयः । बरशीत्यन्धसह-मापुत्रिसदनूनतिः ॥३१२|| पर्याय सत्र पर्याणां, सहखाण्येकविंशतिः। फ्ल्यतुयांशोश्ब्दकोटी-सहखोनो जिनान्तरम् ॥३१॥ मल्लिनाथो मिथिला'चां, कुम्भ-प्रभावतीप्रमः । पञ्चविंशतिचन्याऽन्द-कोटीसहसकान्तर ३१५ नीलोऽस्याब्दसहस्राणि, पक्षपञ्चाशदायापे । एकवर्षशतोनानि, पूर्वोक्तान्दानि तु ते ॥ ३१ ॥ पमा-सामित्रसू राजगृहे' कृष्णस्तु सुबतः । विशदर्पचहवायु-र्धनुर्विदातिमुन्नतः ॥ ३१६ ॥ सप्तपर्षसहस्राणि, सान्येितस तु तम् । चतु.पश्चाशददाना, लक्षाणि तु निनान्तरम् ॥३१॥ मिथिला यां स्वर्णवर्णो, यमा-घिसयभूमिः । दशवर्पसहस्राथुर, पश्चदशधसलिः ॥ ३१८ ? समासहसद्वितयं, सार्द्धमतस्य तु नतम् । मोक्षान्तर नमि नेम्यो-थलमा पढेव हि ॥ ३१९ ॥ शिवा-समुमनिजया-त्यजः 'शार्यपुरे शितिः । मेमिर्दशधनुत्तमः, समासपीषितः ३२० शतानि सप्तपणा, नवज्यायाममुष्य तु । युक्त्यन्तरे नमिनेग्यो-पलक्षाणि पश्च तु ॥ ३२१॥ बामा-श्वसेनम् पार्यो, 'याराणसी' धिनीचर । नयहरूपमाणादः, शन्तयत्सरजीवित।३.२२ वर्षाणां सप्ततितमा, दीक्षापामन्तरे पुनः । सहस्राणि ण्यशीतिः सा-दीनि सश शतानि च ॥२३|| 'कुन्दमा' महाधीरः सिद्धार्थ-पिशलासुतः । स्वर्गामः ससहस्ताङ्गो, बासमत्यब्दीवितः३२४ द्वानरिशवल्दानि, प्रनव्यायाममुप्यतु । पार्श्व शरासराले . साढे चपेशतद्वयम् ॥३२५|| काश्यपा' चकियो हेम-वर्णा बापु गोक्षगाः । व मग्रीया जिते तना-'योध्या'याँ सगरः खलु । तुक सुमिप्र-यशोमत्यो, सार्द्धधन्वचतु शतः । हासप्तत्या पूर्वला , स तु अनितजीवितः ॥३२॥ 'थावरत्या मघवा भदा-समुद्रविजयारमनः । पश्चान्दलक्षावः सार्ब-निचत्वारिंशद्वन्धकः ३२८ सनत्कुमारोटलक्ष-प्रयायु हस्त्रिया पुरै । मामानादेकालोन', सहदेव्यश्वसेनभूः ॥३२९॥ धर्म-शान्त्यन्तरे चैतो, तृतीयस्वर्गगानिनौ । शान्तिः कुन्भुररीते-हन्तश्चकभूतोऽपि घ ३१० तारा-वृत्तवीर्यसुतः, मुम्मो 'हसिना'पुरे । पष्टिवर्षसहसायु-राष्टाविंशदनजतिः ॥ ३३.१ ॥ अरमहयन्तर भावी, सक्षम नरकं गी । 'याराणा पुनः पमो, ज्याला-पोचरात्मजः ३३२ निंशवर्पसहसास नविंशतिमुच्छ्रितः । 'काम्पिस्से' हरिपेणख, मेरा महाहरिप्रसः ।। ३३३ ।। दशवर्पसहलायुः, पञ्चदमाघन्नतिः । मुनि-जम्योर्षिहरतो, द्वापयेतो भविन्यतः ।। ३३१॥ १पुमः।