पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्वा, ४१८ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- सर्वमापानुवादिन्या, गामिन्याऽऽयोजनं गिरा । जगतां झेशनाशाय, देशनामसृजत् प्रमः ।। १३३ ।। प्रणम्य देशनाप्रान्ते, भरतस्त्रिजगत्मभुम् । व्यजिज्ञपदिदं रोमा-श्चिताङ्गो रचिताञ्जलिः ॥ १३ ॥ र अम श्रीहेमचन्द्रसूरिचरविरचितत्रिषष्टिशलाकापुरुषचरित्र( प. १, स. ६ गताः प्रस्तापायाताः केपि सोका लिख्यन्ते- "देशनाविरती खागिन भरतेश्वरः । रोमाञ्चित्तवपुर्वदा-अतिरेवं न्यजिज्ञपत् ॥ २७३ ॥ नाह भरते' यूर्य, यथा विश्वाहितास्तथा । कत्यन्ये मायिनो धर्म-चम्मिश्चक्रिणः कति । ॥२७॥ तेषां च नगरं गोनं, पितरावभिधा-युषी । वर्ण मानान्तरे दीक्षा-गती विज्ञापय प्रभो ! ॥२७५|| अघाचचक्षे भगवान् , 'भरते भाचिनोऽपरे । प्रयोविंशतिरहन्त, एकादश च चरिणः ॥२७६ ॥ शिनी च विशद्वाविंशी, तत्र गोतम'वंशजौ । 'कश्यपा'न्वयजास्स्यन्ये, सर्वे निर्वाणगानिनः ॥२७७॥ अयोध्या'यां जितशत्रु-विजयातनयोऽजितः । हासप्ततिपूर्वलक्षा-शुष्को निष्कसमधुतिः २७८ अर्द्धपञ्चमकोदण्ड-पातान्युसुद्धविग्रहः । पूर्वाङ्गोनपूर्वलक्ष-पर्यायोऽसौ भविष्यति ॥ २७९ ॥ तथा मदीयनिर्वाणा-ऽजितनिर्वाणकालयोः । सागरोपगकोटीना, लपाः पश्चाशदन्तरम् ॥ २८०॥ श्रावस्त्यां' जितारिसेना-भूः स्वर्णाभश्च सम्भवः । पष्टिपूर्वरक्षायुप्क-श्चतुर्घन्यशतोच्छ्यः२८१ चतुःपूर्वाग्रहींना च, पूर्वलक्षाऽस्स तु व्रते । सागरोपमकोटीना, लक्षागि सिदन्तरम् ।। २८२ ॥ यिनिता पुयो संयर-सिद्धार्थाजोऽभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, साईघन्वातत्रयः।।२८३॥ स्वर्णाभा पूर्वलक्षाष्ट-पूर्वाशोनास तु ते । सागरोपमकोटीना, वरा लक्षागि चान्तरम् ॥ २८॥ तरफुयाँ मुमतिमघ-मङ्गलाभूः सुवर्णरक् । चत्वारिंशत्पूर्वलक्षा-युर्धनुस्त्रिशतीमितः ॥ २८५ ॥ द्वादशपूर्वाहीचा, पूर्वलक्षाश्य तु नते । सागरोपमकोटीना, गन लयाणि चान्तरम् ॥ २८६ ॥ कौशाम्ब्यां' धरसुसीमा-सूनः पनप्रभारुणः भिंशत्पूर्वलक्षायुष्कः, सार्द्धचन्वशतद्वय ॥२८॥ पोडशपूर्वागन्यूनः, पूर्वलक्षाऽस्य तु अते । अन्धिकोटीसहसाणा, नवतिः पुनरन्तरम् || २८८ ॥ 'धाराणम्सा' तु प्रतिष्ठ-पृथ्वीसूनुः सुवर्णरुक् । सुपायों विंशतिपूर्व-लक्षाघिनःशतः २८९ विंशत्यङ्गविहीनास्य, पूर्वलक्षा व्रते पुनः । सागरोपमकोटीना, सहसागि नवान्तरम् ॥ २९ ॥ पन्द्रानने महासेन-लक्ष्मणाभूः दाशिषभः । दशपूर्वलक्षायुष्कः, शुनः साधन शतः ॥२९॥ पतुर्विशत्यहहीना, पूर्वलक्षाऽस्य तु पते ! सागरोपमकोर्टीना, शतानि नव चान्तरम् || २९२ ॥ 'काकन्या' सुग्रीव-रामा-समय मृविधिः सितः। पूर्वलक्षद्वयायुप्क, एकपन्यतोच्छ्यः||२९३।। अष्टाविंशत्याहीना, पूर्वलक्षाऽस्य तु प्रते । सागरोपमकोटीना, नवतिः पुनरन्तरम् ॥ २९ ॥ शीतलो भदिलपुरे', नन्दाहढरथात्मजः । वर्णामः पूर्वलक्षायु-र्धनुर्गवतिभुतिः ॥२९५|| अमुष्य तु ते पूर्व-सहसाः पञ्चविंशतिः । अन्तरे तु सरिताथो-पमानां कोटयो नय ॥ २९६ ॥ सिंहपुरे विष्णुराज-विष्णोःसनः सुवर्णशकू यांसस्तु निनोचीति-शरासनसमुन्नतिः २९७. वर्षाणां चतुरशीत्या, लौः प्रमितणीपितः । अमुष्य तु पते वर्ष-लक्षाणामेकविंशतिः ॥ २९८ ॥ पविंशत्यान्दसहसा, पट्पष्टमा पर्पलक्षकैः। तथाविशतेनोनो-वर्णवकोटिर्जिनान्तरम् ||२९९॥ पम्या'पुर्णे यासुपूज्पो, बसुपूज्य-जयात्मनः । वामसत्यष्टलक्षाय-धनु सप्ततिमुलतः ॥३०॥