पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४२ श्रीपमासम्दसहाकाव्यम् श्रीजिनेन्द्र- यायः पितामहोऽहन्मे, पिता चक्रमृतामपि । अहं च वासुदेवानां, ममाहो कुलमुत्तमम् ।। १४८।। यद्यहं प्रथमो विष्णु-'मूका'यां चक्रवर्यहम् । अन्त्योऽहं तीर्थकद् भावी-त्यलमेतायता मम ॥ १४९ ।। मरीचे। पुलयभिमानः द्रुमेम्य इय कल्पगु-देवेम्प इस चासवः । निसिलेभ्यः कुलेभ्योऽपि, ममाहो कुलमुत्तमम् ।। १५० ।। अभ्रकुम्भीच कुम्भिम्यो, धातुभ्यः शातकुम्भवत् । सकलेभ्यः कुलेभ्योऽपि, ममाहो कुलमुत्तमम् ।। १५१ ।। कुत्या परिकर इप्य-नृ-सुरा-ऽसुरसंसदि । लोक श्लोकं पठित्वोचो, फरास्फोटं चकार सः ॥ १५२ ।। करास्फोटेन तेनैव, प्रध्वनन्मदधना । खस्योगोत्रकोचे-स्तूर्ण चूर्णीचकार सः ॥ १५३ ।। तेनात्मकुलगāणा-गुणेनापि गरीयसा ] मरीचिर्नीचगोत्रं च, गुरुबन्ध अन्ध सः॥१५४ ।। प्रभोः शयुञ्जये गगन पुण्डरीकादीनां मोक्षप्राहिमुद्दिश्य तत्र स्थापनम् पुण्डरीकादिमिः सार्द्ध, गणभृद्धिरथ प्रभुः । अवनी पावनीकुर्वन् , पादै रपिरिवाचलत् ॥ १५५ ॥ देशानदवथुलेशा-नुपदेशामृतः मुजन् । अमृतल्द र स्यामी, गैरे. ' गाय श्यया ॥ १५ ॥ पञ्चाशद योजनं मूले, मौलौ दश तु योजनम् । समष्टयोजनौनत्य-मारुक्षत् क्ष्माभृतं प्रभुः ।। १५७ ॥ गणैः सुराणां समर-सरणे तन्त्र सूत्रिते। मिषसाद विपादमी, देशनां चामजद प्रभुः ॥१५८ ॥ दिनानि कतिचित् तत्र स्थित्वा लोकानुकम्पया । खाम्पन्यत्र प्रतिष्ठासुः, पुण्डरीकमदोऽवदत् ॥ १५९ ।। १ऐरावण इव । २ कार्ट बद्धा। ३ दुर्गणेग, पक्षे अरज्जुदा । लकेशरहिताम् । ५ प्रयातुमिन्छु । । दायान-