पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धरित्राहयम् ] अष्टादशः सर्गः मरीचिमिथ्यावचसा, वेनैकेनाप्यूपार्जयत् । म सागरकोटीकोरि-मानं संहारमात्मनः ।। ४९ ॥ कपिलो दीक्षितस्तस्य, समुवाह सहायताम् । सतः प्रभृति मेजेच, परिवाजकता जनः ।।५।। अष्टापदे प्रभोः समपसरणे इन्द्रचक्रिमोरागमनम् अथ त्रिजगतीनाथः, पावयन् पृथिवीं क्रमात् । 'अधापदा'ऽचलोसड़े, भगवान् समवासरन् ।। ५१॥ चासमा समवसर्त, विज्ञाय स्वामिनं तदा । समाजमाम खर्धाम-खर्यामनयनायातः ।। ५२ ।। स प्रविश्योत्तरबारा, नि:प्रदत्तप्रदक्षिणः । नत्वा नुस्वा प्रभु पूर्वोत्तरस्यां न्यविशद् दिशि ॥ ५३॥ तथा च नाथ समय-सृतं पर्वतपालकाः । चक्रिणे कथयन्ति सा, दर्थं तत्र ते कृताः ।। ५४ ॥ पारितोषिकदानेन, तेभ्यो भरतचक्रिया। ददिरे द्वादश स्वर्ण-कोट्या सार्दाः फ्रमो ह्ययम् ।। ५५ ।। आयछक प्रमोदाभ्यां, सुहृद्भ्यामिव नोदितः । सोऽगा दयापदं' वेगात् , कृत्स्नसेनापरिच्छदः ॥ ५६ ।। चक्री प्रविश्य समव-सरणं निः प्रदक्षिणाम् । कृत्वेशं नत्या स्तुत्या च, निविटो हरिपृष्ठतः॥१७॥ गिरा योजनगामिन्या, सर्वभाषाविशेषया । विश्वातिशयया स्वामी, विदधे धर्मदेशनाम् ।। ५८ ।। ग्रीष्मे तृष्णातुरी प्राप्मा-ऽमृतपानोत्सरिव । दारिद्यविद्रुतमा-झल्पकल्पद्रुमैरिन ॥ ५९॥ नदीपूरातर्लब्धटु-पालम्मालम्पनरिख । तीमांशुतप्त लेनाध्य पादपानातपरिय ॥ ६ ॥ १ सदेवाहनाते 1 २ नगवदागननकथनार्थम् । ३ उत्कण्ठाः । ४ स-दरिद्र- विदुतैः । ५ गेहस्मिार। ६ पूरमासे । ७ दीर्घालम्पनै । ८ फा-न्याय-