पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- निजमन्यमिवते मा-मुपेक्षन्ते महर्षयः। अथपां.न दोपोजस्ति ने यन्मय्युपचारिणः ॥ ३६॥ निरखद्यचरित्रास्ते, सावधचरितस्य में । वैयाकृत्ये न तालूप्यं, सकुष्टस्येव विनति ॥ ३७ ॥ वैयावृध्यमह चेत् तान् , कारणामि यतींस्ततः । ब्रतभ्रंशोद्भवं में स्थात्, पातकं जातफन्दलम् ।। ३८ ॥ वतः स्वस करिष्यामि, कश्चन प्रतिचारकम् । स्युकल्पमल्पधर्माणां, पुज्यते सदृशा सदृक् ।। ३९ ॥ इति चिन्ताकरं काला-मरीचिममुचद् गदः । रोगा भोगाथ गच्छन्ति, स्वकर्मापगमेऽङ्गिनाम् ।। ४० ॥ कपिलस्म मरीचिशिष्यरूपेण परिव्राजकतास्वीकार राजपुत्रो दूरमच्यः, सभायां सामिनोन्यदा । समाजगाम कपिलो, नाम कोऽपि कुतोऽपि हि ।। ४१ ॥ स्वामिना कथितो धर्मः, कपिलायारुचन्न हि । उलूकाय सुखाय खाइ, घोत नद्योतनस किम् ॥ ४२ ॥ ' मरीचिं खामिशिष्यम्यो, लक्षयित्वा विलक्षणम् । स धर्मान्तरशुश्रूषा-स्पृहयालुस्तमाश्रयत् ॥ १३ ॥ धर्म पृष्टो मरीचिस्तु, तेन पटमदोऽवत ।