पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः परित्रायम् । विरता यतयः स्थूल-सूक्ष्मप्राणिवधादितः। विरतिः स्थूलप्राणाति-पातादिभ्योऽस्तु मे पुनः ॥ २४ ॥ भूरिजीवज्ञलारम्भ, न भजन्तेऽयभीरवः । यतयोऽमी जलेनास्तु, सानं पानं मितेन मे ॥ २५ ॥ एते स्वाचरणाणा, विहरन्त्यनुपानहः । उपानां करिष्येऽहं, गुनश्चरणरक्षणम् ॥ २६ ।। मरीचिरिचय्येति, स्वमत्या लिङ्गमात्मनः । दधौ तथाविधाः साई, विमुना विज़हार सः ॥ २७ ॥ गार्हस्थ्यप्रायोगे स, द्वयांशोऽभूदताः। अन्योन्यवर्णमिश्रत्वे, वर्णः स्यान्मेचको यथा ॥ २८॥ तं निरूप्य तथारूप- मसरक्षं महर्षिषु । मेराननो जनो धर्म, पप्रच्छातुच्छकौतुकः ॥ २९ ॥ स्वामी धर्म यथाऽऽदिक्षत्र , तथा शुद्धं दिदेश सः । अयं तदकृतौ पृष्ठो, न मे शक्तिरदोऽयदत् ॥ ३० ॥ भव्यान् प्रबोध्य प्रवज्यां, जिथून प्रजिघाय सः । नमोः पाय प्रसश्चैपां, ददौ दीक्षां दयानिधिः ॥ ३१ ॥ मरीचे रोगपीडा एवं विचरतस्तस्य, मरीचे स्वामिना समम् । अङ्गे तातिमोगोऽमृद्, रोगो दुष्कर्मणः फलम् ॥ ३२ ॥ पलियाहो अतभ्रष्ट, इति कष्टयुतोऽपि सः । खयध्यैरपि निर्ग्रन्थै-नै मरीनिरपाल्यत ।। ३३ ।। अतिचार विना रक-स्येवास व्याधिराषितः । विध्यमिश्रतमिसावत् , गिरणाप पीवताम् ॥ ३४ ॥ रुजातचिन्तयामास, मरीचिरिति चेवसि । रोगे ममोऽसहायोऽह, कूप निरवलम्भवत् ।। ३५ ॥ १-'मम्यान्य० २ मयूर रिछचन्द्रपर्णः । ३ख-दयोदधि-क-त आर माप' प.फा. ५२