पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः १८ जयत्यादिजिनो चेन, निर्ममेनापि निन्थिरे । पुत्रपौत्रादयः साक-मात्मना मुक्तिपन्दिरम् ॥ १॥ मरीचेर्दीशमहणानन्तर चिन्ता इतथ चक्रिणः सूनु-मरीचिर्योऽचर व्रतम् । रवियोव बुधः सार्द्ध स्वामिना विजहार सः॥२॥ सोऽधीलेकदिशा पु, सुसाधुत्वधरोऽचरत् । स्वामिशिष्यान्वितो राशि-धिण्ययुक्तो यथा ग्रहः ॥ ३ ॥ ग्रीमे भीष्मेण तापेन, पीडितः पथि सोऽन्यदा । निसर्गसुकुमाराङ्गो, विसमति मानसे ॥ ४ ॥ तपर्तुतपनोत्तप्ते, वालुकास्थलवर्मनि । आगुल्फमाचरण-धर्म चारित्रचारुभिः ॥ ५॥ साधाद गुप्तमेवैत्य, दाववालाभिराश्रिताः। उष्णोशोरंशवोऽस्युष्णात, सह्या मध्यन्दिनेऽध्यान ॥ ६ ॥ देवदाई हर्तुमियो-धतेन स्वेदनारिणा । हिनखाशमलसोयो, प्रास्यो हुँगन्धडम्बरः ॥ ७ ॥ गम्यं नरकशीतोष्ण-क्षेत्रानुभवमीरुणा । शीतेऽप्युप्पोप्यचरण-त्राणं चारित्रिणा पथि ॥८॥ लुब्धकोत्पाव्यमानत्वका-पक्ष्मपक्षिवलमये । केशनोन्मूलनक्लेशा, सोइया सुरवाशयः ॥९॥ क्षुधापिपासाशीतोष्ण-दंशमुख्याः परीपदाः । दुःसहा हन्तुं तानेव, सहनीया महर्षिभिः ॥१०॥ आमण्यममणीयोमि-गेलोत्तरगुणैरिति । दुर्घहं वहनीयं यत् , तन्मूर्भा मेरुधारणम् ॥ ११ ॥ १-पु(स) मन्दिरम् । २ तमपर्यन्तामा पद्मामा छन्दोऽष्टुप्' । ३ प्रेक्ष्य- ता ११३तम दृष्टम् । राशिमपादि, भिण्यमभिन्यादि नक्षत्रम् 1 ५क-श्य । ६ क-मित्या' । ७ स-'दुर्गन्धिःख-'गगयूत्पाश्च०९ व्याघ०।१०क-म- मणीयोति । ११ श्रामण्यम् ।