पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपश्नानन्दमहाकाव्यम् । [ श्रीजिनेन्द्र- पनीरुत्रिपथगा त्रिजगजनानां, पावित्र्यन्मधुरबन्धुरवर्णवर्णा । चित्रं तु जाध्यनिचिता न न नीचवृत्ति-वेतोरवि सृजतु वः स युगादिनाथः १ याचन्ते कृतिनः कदाचन जनं नैव स्वयं मे सुता- स्तेभ्या सम्प्रति नैव कथन पुनत प्रतिज्ञापरः। धातस्तात! विवेहि पनसचिवं दीर्घायुपं यः श्रिया यत् तान् जीवयतीति वानिगदितो ब्रह्मास्त्वजिलाग्रहः ॥ १॥ ग्रन्थानम् ॥ ५६४ ॥ ।" १ पसन्ततिलका। २ मे मुता' पण्डिताः। ५२-५७४५५०५ इति पर-रि-पाठः । ३ सरस्वत्या निगदितः । ४ दाल।