पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतवाः सर्गः चरित्रायम् ] ४०५ यतिन् । समाज्ञापयति त्रिलोकी-प्रभुः स तातो भगवानिदं त्वाम् । दन्तारलस्कन्धकताधिरोहा, न केवलज्ञानमयामुपन्ति ।। ३९९ ॥ उदित्वेदं यथाऽऽयात, जग्मतुले तपोधने । विस्मरविसया सोषि, चेवस्येतदचिन्तयत् ।। ४०० ।। विमुक्कायद्यवर्गस्य, कायोत्सर्गतस्थितेः। कान्तारेञ कुतस्त्यं मे हस्तिस्कन्धाधिरोहणम् ॥ ४०१॥ यदि प्रक्षीणकर्मायो, मुक्ताः संसारिणः पुनः । तदा निजगदाराध्य-भाषितं सम्भवेन्मृपा ॥ ४०२॥ किमिदं तदहो ज्ञातु-मथवा मान एव मे । गजस्तत्राधिरूढोऽहं, घि मोहं द्रोहकारिणम् ॥ ४०३ ॥ कथं लघीयसो भाई-स्तपोभिरलघीयसः । चन्द बिगिति चिन्तां में, मिथ्यादुष्कृतमस्तु तत् ॥ १०४ ॥" कनीयसोऽपि पूर्वाच-प्रवज्याज्यायसो यतीन् । तान् गत्वा तातपादान्ते, बन्दिष्ये शिष्याशिष्यवत् ।। ४०५ ।। एवं मानसतोऽभिमानमनितो मुक्त्वा मुनिलामी- यविद पादमुदक्षिपत् क्षितितलादेकं वियेफ द्धन् । तोचद्धि त्रुटिते लतापटलयत् तद्घातिकर्मोत्करे तस ज्ञानमहः सहस करवनाशे "निशोधोक्न ॥ ४०६॥" भानं मोहनरेन्द्रवीरपृतनोत्तंसें तदीयास्पद वेतच प्रविमूल्य बोधवलतो ज्ञाने समुन्मीलिते । तातं प्राप्य कृतप्रदक्षिणविधिस्तीर्थाय कृत्वा नमो भेजे यालिः स केवलिसभा पूर्णप्रतिज्ञो मुनिः॥ १०७॥" इति श्रीजिनदत्तरिशिष्याशीमदगरचन्द्रविरचिते पचानन्दापरनानि भीनिनेन्द्र परिसे महाकाव्ये वीराहे श्रीआदिनाथचरिते याहुबलिसङ्काम-दीक्षा- केपलानराङ्कीर्तन, समशः सर्गः समातः ॥ २५ ॥ १ उपजातिः २-३-४ अनुष्ठम् । ५ क-शात-'| ६-८ अभएम् । ९फ-'तावद् मिटिते। १० निशाना ११ क-इयोला। १२-१३ शाईल।