पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपग्नानन्यमहाकाव्यम् [श्रीजिनेन्द्र- राजर्षिराजः स राज वियर, लतामिरावेरितगात्रयष्टिः। नीलारविन्दद्युतिभिः कटाक्ष-च्छटाघटामिः किल मुक्तिवध्याः ॥३९०॥ प्रादपङ्कशरण्ययोश्चरणयोस्तस्पर्पिचूडामणे- बिचाणैरभितः परोद्मभरं दभैरदमे । जात्योधनखपद्मरागकिरणप्रेम्णा प्रणः स्थिरैः ग्रेवेन्द्रप्रकरेन्द्रनीलमुकुटज्योतिम्प्ररोहरिच !॥ ३९१॥' पावित्र्यं परमद्धियाहुचलिना साधोः समाराधये यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्धता पूतता । किं घूमी जगतोऽपि हि व्यवहृती तेनाईतामप्यसौं' शपीठे सपनेऽथ पापनकतिप्रष्ठ प्रतिष्ठास्त्रभूत् ॥ ३९२ ॥ तस्य वलिकुलवाञ्जनिकाये-भूत खगैः कृतकुलापनिकाये । वैरिणोगियोरविरोध-श्छायया दलतते रविरोधः ॥ ३९३ ।।" वत्र चल्लियलयेन सहुले, खेलनं खगकुलस्य रक्षणा! विनतां फणभृतां फणवजैः, पल्लवद्विगुणता व्यतम्यत ॥ ३९४ ॥ कायोत्सर्गस्वस्य तस्येत्त्ययासी-देकं वर्ष ध्यानधन्याशयस्य । सर्वाहारत्यागभाजो विहार-व्यासक्तस्येवादितीर्थङ्करस ।। ३९५॥ वर्षान्ते वृपभध्वजप्रभुरिदं ब्राह्मी तथा सुन्दरी प्रोचे बाहुबलिः स हायनताप्रन्लानकर्मा मुनिः । मेघाच्छादित मर्कमण्डलमिया प्यास्ति मानावं ज्ञानं सम्प्रति तत्मबोधसमयी यातां भवत्यो ततः ।। ३९६ ॥" मानं तथा तस्य विदछुपेक्षा, चक्रे त्रिलोकीप्रभुरब्दमेकम् । 'अमूढलक्ष्या हि जिनाधिनाथा, निजोपदेशं समये सृजन्ति ॥ ३९७ ॥" तयाऽऽज्ञया विभोर्ब्राह्मी-सुन्दरों तत्र जग्मतुः । भ्रान्त्वा दुवल्लचालीद, चिरान्मत्वा तमूचतुः ॥३९८ ।।" १ उपजातिः। २ नमेन्द्रीय - ३ शार्दल। ४दर्भः । ५ शाईल. वन-कुलिनिकाये ! ७ सागता । -८ रथोखता । ९ शालिनी। १० क-'मुख्या। ११ शाईल. १२ उपजातिः। १३ क-मारवा' । १५ अनुहुए।