पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः चरित्रालयम् ] दुष्कर्मकान्तारमपारमप्यलं, यानानले लयताधिकोज्वलैः । महर्पिणा ग्रीष्मदिवाकरांशवो, दवानलाचिंर्विपमा विपहिरे ।। ३८२ ॥ तैप वात्याप्रकरण रेणुभि-स्तसिन् विकीर्णनधर्मवारिणा । पक्कीभवद्भिर्वपुषो पहिःस्थित-निष्पकतान्तयेतिपुङ्गवे कृता ॥ ३८३ ॥ धारासारैः प्रावृपेण्याम्बुदानां, स्फूर्जज्झन्झावात जातगुकम्पः । कायः कायोत्सर्गतस्तस्य साधो-ानाचेतश्चालिलिङ्गाचलत्वम् ॥ ३८४ ॥ साघोस्तस्याधोवहन चारिसूतेः, शेवालस्य च्छझना पादयुग्मे | स्वान्तात् क्षिप्ते तत्प्रवेशासमथै, व्यर्थ लेश्ये कृष्ण-नीले बिलग्ने ।। २८५॥" कायोत्सर्गस्थिरवनुरसौ निर्ममेऽसद्धिमाद्रि- स्थैर्य स्पर्धा भुवमिति रूपा बाततारैस्तुपारैः । एत्याक्रान्तः स्फुरति सुतरामन्तरा ध्यानवही हेमन्तर्तावपि मुनिपति प कम्यं मनारु सः ॥ ३८६ ।' हैमनीपु रजनीपु हि मान्या, तस्स बाहुबलिनो मुनिभर्तुः । ध्यानमुचलमराजत यव्य-क्षेत्रवत् कलितपुप्टिविशिष्टम् ॥ ३८७ ।।" साधूचं से गुरुतरतरुस्वन्धयत् तत्र कृत्वा शुङ्गाच्छोटं विपिनमहिपाः स्कन्धकण्डूयनानि । दन्ताघातान् क्षितिधरशिरोदेशवद् दन्तिसना- स्वेनुस्तस्याप्यभजत पुनः कम्पमात्रं न गात्रम् ।। ३८८ ॥" त्यक्तयाऽपि परिरन्धुमुत्कया-ऽनन्तया स निहित जैरिव । भूरिवरिगणैः सकङ्कणी, प्राइपि गुरिक पर्यवेष्यत ॥ ३८९ ॥ १ इन्द्रवंशा । २ श्रीप्मर्तुपयन समूहप्रफरेण। ३ इन्द्रवंशा। क-जातदातप्रफम्पैः। ५ शालिनी। ६ "द्विविधा लेश्या द्रव्यभायमैदतः । तत्र पलेश्याः कृष्णादिवर्णमानम्, भावलेश्वास्तु कृष्णादिवर्णन्यावष्टम्भजनिताः परिणामकर्मइन्धारिश्तबिधातारः, पद्रव्यवद् वर्णकला चित्राद्यार्पितस्थेति, तत्राविशुद्धोत्पञ्चमेव कृष्णवर्णात्सम्बबाच्यापष्टम्भादविशुदपरिणाम उपजायमानः कृष्णलेश्येसि व्यपदिश्यते ।...... तपा नीलवर्णनच्यावष्टम्भाधीललेश्या" इति तत्वार्थ(अ.२, सू. ७)वृत्तौ (पृ. १५७)। ७ शालिनी। ८क-शान्त पुरति । ९ मन्दाक्रान्ता । १० यवक्षेत्रवद ! ११ सागता । १२ भन्दा काना। १३ पृथ्व्या । १. रथोड़ता।