पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्रीपश्चानन्दमहाकाव्यम. [ श्रीजिनेन्द्र- किं तातपादान्तमुपैमि नो या, यासाम्यनुत्पादितकेरलोऽहम् ॥३६९॥ यात्याऽनुजानां प्रथमत्रतानां, ज्ञानान्वितानां फिमित्र प्रणामम् । अहे करोमीति विचिन्त्य चित्ते, तत्रैव सोऽस्थात् प्रतिमा प्रपन्नः ॥३७०॥ तथास्थितं तं भरतो निमाल्य, सम्भाव्य ताक् स्वकृतं कुकर्म । लक्ष्यलजानमदाननाब्जो, जझे जगत्यन्तरिक प्रवेष्टुम् ॥ ३७१ ।। चक्री ततलं प्रणनाम कायो-रसर्गस्थमाजानुविलम्बिबाहुस् । नेत्राथुनीर रणरेणुपूर्गों, प्रक्षालयन् तस्य पदो कदुष्णः ॥ ३७२ ॥ चक्री वतः स्वस्तापवाद-तमिस्रपूरक्षतिसूरकान्तिम् । नत्वा सुनन्दातनयं खनिन्दा-मेयं जगाद प्रसरद्विपादः ॥ ३७३ ॥ पक्रिणा आत्मनिन्दागर्भिसा घाहुबले खुतिः कृतिन बलाढ्याश्च कृपालवश्च, ये तेषु सर्वेषु शिरोमणिस्त्वम् । निर्जित्य मां वध्यदशां च नीत्वा, वस्याज यो मत्कृपयेव राज्यम् ॥३७४।। असझलजः समदो यदर्थे, कोपेन पापोऽहमुपाद्रवं त्वाम् । कृत्वाऽनुकम्प मयि तत्यजे तन , राज्यं त्वया सत्ययतां वतंस! ॥३७५|| कपायवात्याप्रसरैः स्वैयक्ति ज्ञानप्रदीपोऽस्तमराप येपाम् । अद्यादि ते कालिनोऽपि तेपा, ही दर्शयिष्यन्ति निदर्शनं माम् ॥ ३७६ ॥ तातस्य तस्यासि सुवस्त्वमेय, जातस्तदीयाभनि योऽथनीनः । त्वत्तो 'जितस्तावपथाऽप्रवृत्ती, बलेन सत्वेन ततोऽसि हीनः ।। ३७७ ।। इति सनिन्दासलिलोमिवृन्दात् , प्रक्षास्य जम्बालमिव स्वदोपम् । बदगजं सोमयशोऽभिधानं, निवेशयामास तदीयराज्ये ।। ३७८ ॥ तदादि विश्वेऽजनि 'सोमवंशा, सहस्रसहगाप्रसतोशाख । चक्री ततो वाहुयलिं प्रणम्प, पुरी भयोध्यो सपरिच्छदोगान् ॥ ३७९ ।। जानुलम्बितभुजो भनगाद्धि-जानुदन इक मेऽभवेदेवम् । ख्या मेव स ननन्द मुनन्दा-वन्दनो मुनिपतिः प्रतिमास्थः ।। ३८० ॥" नासान्तविश्रान्तविलोचनद्वयो, निष्फम्पमूर्लियलीनमानसः । उच्छासनिःश्वास विशेषयनितो, पतिः सुवर्णप्रतिमेच सोऽशुभद ।। ३८१॥ १ क-'यम्। २ क-'प्रता ३-सुशक्ति-क-'यततात ५ फ-'मेनम्। ६ फ-'भैप स। ८ इन्द्रवंशा।