पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. परिवाइयम् 1 समदशः सर्गः 5408 ४०१ एकेन्द्रियस्यापि तथापि चक्रिन् !, चक्रस मद्क्षणदक्षिणस । योऽभूद् विवेकः स न ते कृतोरु लोभकुषो मद्धनबुद्धः ।। ३५८ ॥ त्वया मयि प्रातरि चक्रपाता-दुपार्जित पावकमूर्जितं यत् । तस्य च्छिदे चक्रयुतं भवन्तं, मुष्टिप्रहारेण फरोमि चूर्णम् ।। ३५९ ।। इत्युक्तिपारे खफर करीय, प्रोत्साट्य मुष्टिं भरतस्य पार्थे । गत्या स्थितस्तीर इवाम्युराशि-रदः स ध्यों सुकृतसदीयैः ॥ ३६० ।। बाहपलिना दीक्षाऽङ्गीकरणम् राज्यख लोभादमुनेव घिस घिक, मयाऽन्यहो भ्रातृयो विधेयः । न तेन राज्येन ममास्ति कार्य-मकार्यमित्थं क्रियते यदर्थम् ।। ३६१ ।। लोमेन कोपेन विनिर्जिते सिन्, जितेऽपि को मे प्रमदो मदो वा । याम्यां जितोऽसावहमप्यहो चेत् , ताभ्यां जितोऽस्मात् किमु गौरवं तत् ॥ राज्येऽपि लोभं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपर्ध प्रपद्ये । चेद् राज्यलक्ष्मी परिणामरम्या, वल्याज तातोपि कुत्तस्तदेताम् । ३६३१ त्याज्यैव तसारकप्रदेयं, ग्राद्यैव दीक्षा शिवदानदक्षा । इदै हृदन्तर्षिशद विमृश्य, स्त्रीयान बाहुबलिमजल्प ॥ ३६४ ॥ चक्रिन् । मयाऽत्यज्यत राज्पतृष्णा, नानोर्ययेडग जनितो विभेदः । एतत्कृते प्रावधं न कुर्वे, तस्तनपन्ना पदवी प्रपरस्य ।। ३६५ ॥ ज्येष्ठे त्वयि प्रातरि राज्यमार-कृते यदज्ञानताभिमानः । मेदखिन खेदमहं महात्मन, चकार कामं मग तत् क्षमस्व ॥ ३६६ ॥ इदं गदित्वा शिरसः स केशान् , क्लेशानियान्ताकरणप्रदेशात् । समूलमुन्मूलपति स कोपा-टोपाद पुरोत्पाटितमुष्टिनव || ३६७ ॥ जिलाऽनज बाहुबलिवलेन, हृद्रोहकं मोहमपि ध्यपोहत् । इति स्तुवन्तस्त्रिदशाः प्रतेनु-स्तस्योपरिष्टात सुरपुप्पष्टिम् ।। ३६८।। स्वयं महात्माजमहावतोऽम-मदीर्घयत्री मनसेति दथ्यो । १ क-परायो। २ लोभकोपाभ्याम् । ३ क-'तराया। भरकगतिदायिनी राग्यलक्ष्मीरियम् । ५ राज्यतृष्णाकृते । ६८-'कृतेभि०। ७ श्रानोद्रोहकम् । 540S प.ना.५१