पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अन्यानिव क्षोणिधवाननेन, मामप्यम भापयसे किमु त्वम् ।। लब्धं त्वया स्वस बलप्रमाण, चक्रस्य सम्प्रत्यवलोकय साक् ।।३४५॥ तेनेति चक्रोदितगहणाभि-लस्थलस्वप्रकुटीकरालः । चक्री कुधा पाहुपलेवधार्थ, सौजमा प्रेर्य मुमोच चक्रम् ।। ३४६ ॥ समीपमापत्य चकार चक्र प्रदक्षिणां तक्षशिला'ऽधिपस्य । गीर्वाणभर्तेच युगादिभर्नु भाखानिय स्वर्णशिलोचयस्य ॥ ३४७ ।। स्वगोबजे चक्रभृतो न चक्र, सामान्यरूपेऽपि विरूपकारि । तसिन् विशेपाचरमं शरीरं, समाश्रिते मौलिमणौ नराणाम् ।। ३४८ ॥ चक्र गयौ चक्रिणमेव भूयो, यथा प्रभुत्वं कृतपुण्यमेव । यथा परब्रह्म जिताक्षमेव, यथा महाशर्म शमाध्यमेव ।। ३४९ ।। मृगमगेन्द्रः शरभो मृगेन्द्रः, सुरैः सुरेन्द्रस्तरपिस्तमोमिः । यजीयते चक्रधरी नरेन्द्रः, श्रुतं न दृष्ट न कदाचिदेतत् ॥ ३५० ।। एकत्र नोभी भुवने भवेता, तीर्थकरौं चक्रधरी हरी च । किमेककालं तिमिरस जालं, विलुम्पतोऽकौं मिलितो कदाचित् ? ३५१ चकी कथं बाहुबलिः किमग्र-जन्माऽस्य भुक्त्यै 'भरत' जिगाय । उपार्जिताया जनकेन लक्ष्या, मोक्ता न कि सनुरनूनपुण्यः। ॥३५२॥ विश्वरजेयो भरतो जितोऽयं, युद्धेऽमुना तेन किमेप चकी। एवं यदि स्यात् तदसू विमुच्य, चक्रेण भेजे भरता पुनः किम् ? ॥३५३t अहो असम्भाव्यमिदं चरित्रं, प्रभुः स जानास्यनयोः पितेव । इत्युद्यदूहे धुसदां समूहे, खोयाग्रज बाहुबलिर्जगाद ॥ ३५३ ।। -पश्चभिः कुलकम् कान्ता त्रिलोकीपतिपुत्रता ते, क्षत्रवत चित्रकरं च चक्रिन् । दण्डायुधे चन्मयि युध्यमाने, विमुञ्चसे सर्वपलेन चक्रम् ॥ ३५५ ॥ वधा प्रतिश्रुत्य सुपर्वलक्ष-समक्षमेयोत्तमसम्परायम् । विमुञ्चता चक्रमिदं त्वयाऽद्य, श्यामीकृतानि स्वजनाननानि ।। ३५६ ॥ समुसलं तन्वति चायकीने, यशासुधांशी चसुधान्तरालम् । सनावनोऽभूनयधुसन्धा-सन्धानभझेन कलकपदः ॥ ३५७ ।। १ पानी। २. समुपजायमानतः। ३फ-'धन। +