पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः परित्राद्भयम् । 5408 ४०१ एकेन्द्रियस्वापि तवापि चक्रिन्। चक्रस्य मद्रक्षणदक्षिणस्य । योऽमृद् विवेक स न ते कृती-लोमाधो मद्धबद्धबुद्धेः ॥ ३५८ 11t स्वया मयि प्रातरि चऋपाता-दुपार्जितं पातकमूर्जितं यत् । तस्स छिदे चक्रयुतं भवन्त, मुष्टिप्रहारेण करोमि चूर्णम् ।। ३५९ ।। इत्युक्तिपारे स्वकर करीब, प्रोत्पाट्य मुष्टिं भरतस्य पार्छ । गत्वा स्थितस्तीर इवाम्बुराशि-रदः स दध्या सुकतैस्तदीयैः॥ ३६० ।। घाहबलिना दीक्षाशीफरणम् राज्यस्य लोभादमुनेव धिर धिक, मयाऽव्यहो प्रावधो विधेयः । न तेन राज्येन ममास्ति कार्य-मफार्गमित्थं क्रियते यदर्थम् ॥ ३६१ ।। लोमेन कोपेन विनिजितेसिन, जितेऽपि को मे प्रमदो मदो वा।। योम्पा जितोऽसारहमप्यहो चेच, ताम्बां जितोऽसात किमु गौरवं सत् ।। राज्येऽपि लोभ भरतेऽपि कोपं, त्यवत्या ततस्तावपथं प्रपद्ये । चेद् राज्यलक्ष्मी परिणामरम्या, तत्त्याज तातोऽपि कुतस्तदेताम् । ३६३५ त्याज्यैव वसारकादेयं, ग्राबेंच दीक्षा शिवदानदक्षा । इदै हृदन्तर्विशदं विमृश्य, स्त्रीयाग्रज बाहुबलिर्जजल्प ।। ३६४ ॥ चक्किन् ! मयाऽत्यज्यत राज्यतृष्णा, भायोर्ययेदम् जनितो विभेदः । एतत्कृते भ्राहवर्ष न फुर्वे, जातपमा पदवी प्रपरस्ये ॥ ३६५ ।। ज्येष्ठे त्वयि भ्रातरि राज्यमात्र-कृते यदज्ञानताभिमानः । मेदखिनं खेदमह महात्मन् !, चकार कामं मम वन क्षमस्व ।। ३६६ ।। इदं गदिखा शिरसः स केशान् , क्लेशानिवान्तःकरणप्रदेशात् । समूलमुन्मूलयति स्म कोपा-टोपात पुरोत्साटिवभूष्टिनर' ।। ३६७ ।। जिवाग्रज बाहुबलिवलेन, तेंद्रोहक मोहमपि व्यपोहत् । इति स्तुवन्तसिदशाः प्रतेनु-स्तस्योपरिष्टार सुरपुष्पवृष्टिम् ॥ ३६८ ।। खयं महात्माऽऽत्तमहावतोऽय-भदीर्घसूत्री मनसेति दध्यौ । १फ-राशे। २ लोभकोपाभ्याम् । ३ क-तास्य० । नरकगतिदायिनी राज्यलक्ष्मी रियम् । ५ राज्यतृष्णाकृते । ६फ-कृतमि'। भानो हकम् । SH06 प.का०५१